भारतं, वैश्विकसेमिकण्डक्टरउद्योगस्य नूतनतारा: अमेरिकायां 2022 तमे वर्षे सेमिकण्डक्टरक्षेत्रे प्राय: 287 बिलियन डॉलरमितं राजस्वं सृजितम्, यत् वैश्विकविपणेश: प्राय: 50 प्रतिशतं अस्ति। अयं उद्योग: 250,000 अतिरिक्तं प्रत्यक्षरूपेण रोजगारं च आपूर्तिशृंखलायां दशलक्षाधिकरोजगारं च प्रदाय अमेरिकायाः आर्थिकविकासे नवोत्प्रेरणं च योगदानं कृतवान्। अस्य उद्योगस्य उन्नततन्त्रज्ञानानि अमेरिकायाः राष्ट्रसुरक्षायाम् अतीव महत्त्वपूर्णानि सन्ति। तानि प्रतिरक्षापद्धतिषु च रणनीतिकप्रयोगेषु च प्रयुक्तानि, येन अमेरिका: प्रतिरक्षानिर्यातक्षेत्रे स्वप्रभावं सुदृढं कृतवान्। सेमिकण्डक्टरक्षेत्रे निवेशेन प्रत्येकस्य डॉलरस्य योगदानेन, अमेरिकायाः अर्थव्यवस्थायां प्राय: 3.50 डॉलरमितं सृजितम्, यत् यानउद्योगे उपभोक्ता-इलेक्ट्रॉनिक्सक्षेत्रे च गुणात्मकप्रभावं दर्शयति।
गतदशकस्य आत्मनिर्भरतायाः साध्यतायै चीनदेशे 150 बिलियन डॉलरमितं निवेशं कृत्वा सेमिकण्डक्टरउद्योग: शीघ्रं विकसितोऽस्ति। 2023 तमे वर्षे, चीनस्य अस्य उद्योगस्य मूल्यं प्राय: 200 बिलियन डॉलरमितं आसीत्। चीनदेश: 2025 तमे वर्षे स्वदेशीयस्तरेण स्वीयः 70 प्रतिशतं सेमिकण्डक्टरमागं पूर्तिं कर्तुमुद्यत: अस्ति। अनुसन्धानविकासक्षेत्रे चीनस्य निवेश: 5G कृत्रिमबुद्धिमत्ता (AI) इत्यादि प्रमुखक्षेत्रेषु विकासं प्रवर्धितवान्। अस्य साहाय्येन 2035 पर्यन्तं उन्नततन्त्रज्ञानक्षेत्रे अग्रणीपदं प्राप्तुं चीनस्य लक्ष्यं पूर्वं प्रवर्तते।
जापानस्य सेमिकण्डक्टरविपणि:, यत् 2023 तमे वर्षे प्राय: 48 बिलियन डॉलरमितं मूल्यं प्राप्तवती आसीत्, वैश्विकउत्पादनं तन्त्रज्ञाननवोन्मेषं च प्रवर्तयति। सोनी तोशिबा च इव प्रसिद्धसंस्थाभि: जापानं नेतृत्वं कुर्वन्ति। 2022 तमे वर्षे जापानदेश: 30 बिलियन डॉलरमितं सेमिकण्डक्टरोत्पादनस्य निर्यातं कृतवान्, येन तस्य व्यापारसन्तुलनं सुदृढं अभवत्। सेमिकण्डक्टर-अनुसन्धानविकासक्षेत्रे वार्षिकं 10 बिलियन डॉलरमितं निवेशं कुर्वन् जापानं उपभोक्ता-इलेक्ट्रॉनिक्स, रोबोटिक्स, स्वचालनक्षेत्रेषु च प्रगत्यै प्रेरयति।
भारतीयसेमिकण्डक्टरमिशनं प्रधानमन्त्रिण: नरेन्द्रमोदीमहाभागस्य दृष्टिपथ: अस्ति। अस्य उद्देश्यं भारतं इलेक्ट्रॉनिक्सविनिर्माणे, सेमिकण्डक्टर-डिजाइनक्षेत्रे, सूक्ष्मनिर्माणे नवोन्मेषे च अग्रगण्यं कर्तुं अस्ति। आत्मनिर्भरभारतमन्त्रं अनुसृत्य मोदीजी तृतीयकार्यालये समारम्भे एव अस्य मिशनस्य गतिं दत्तवान्। ‘इंडियासेमिकण्डक्टरमिशन’ (ISM) भारतस्य वैश्विकसेमिकण्डक्टरशक्तिरूपे प्रतिष्ठायै अग्रे गच्छति। 76,000 कोटिरुप्यकाणां निवेशे पञ्च सेमिकण्डक्टरएककानि अनुमोदितानि, यानि केन्द्रराज्यसर्वकारयोः अनुदानं प्राप्यन्ते।
भारतदेशे उभरन्ति प्रमुख सेमिकण्डक्टरसुविधयः:
भारतस्य विस्तारिते सेमिकण्डक्टरपरिप्रेक्ष्ये देशेऽत्र निर्माणाधीनानि कतिपय महत्वपूर्णसुविधयः राष्ट्रस्य तकनीकीशक्तेः वृद्ध्यै प्रतीकं च अस्ति, यः सेमिकण्डक्टरनिर्माणे आत्मनिर्भरता प्राप्तिं प्राप्तुं देशेच्छायाः भागं वहन्ति।
- माइक्रोनस्य OSAT इकाई, साणन्द, गुजरात: भारतस्य सेमिकण्डक्टरविस्तारे प्रमुखं स्थानं लभते अमेरिकीयचिपनिर्माता माइक्रोनटेक्नोलॉजी। एषा कंपनी गुजरातस्य साणन्दे आउटसोर्स्ड सेमिकण्डक्टर असेंबली अण्ड् टेस्टिंग (OSAT) सुविधा निर्माति, यत्र 2.75 बिलियन डॉलरमितं निवेशं कर्तव्यं अस्ति।
- भारतस्य प्रथमं चिपफ़ैब्रिकेशनप्लांट, धोलेरा, गुजरात: भारतस्य सेमिकण्डक्टरयात्रायाः एकं महत्वपूर्णं पङ्क्तिं गुजराते धोलेरे देशस्य प्रथमं चिपफ़ैब्रिकेशनप्लांटनिर्माणे। एषा मेगाफैब् टाटा इलेक्ट्रॉनिक्स च ताइवानदेशे स्थिते प्रमुखचिपनिर्मात्री पॉवरचिप सेमिकण्डक्टर मैन्युफैक्चरिंगकॉर्पोरेशन (PSMC) इत्येतयोः संयुक्तउद्यमरूपेण अस्ति। 91,000 कोटिरुप्यकाणां निवेशेण, अस्य सुविधायाः लक्ष्यं प्रति-मासे 50,000 वेफ़र्स उत्पादनम् अस्ति।
- भारतस्य प्रथमं स्वदेशी सेमिकण्डक्टर असेंबली अण्ड् परीक्षणस्य सौविध्यं, मोरीगाँव असम: सेमिकण्डक्टर उद्योगे विकेन्द्रीकरणं कर्तुं च नवीनप्रदेशे विकासं आनोतुम्, टाटा इलेक्ट्रॉनिक्स असमराज्ये मोरीगाँव नगरे भारतस्य प्रथमं ग्रीनफील्ड सेमिकण्डक्टर असेंबली अण्ड् परीक्षणस्य सौविध्यं स्थापयति।
- सी.जी. पावरस्य OSAT इकाई, साणन्द, गुजरात: मुरुगप्पा समूहेन सी.जी. पावर, जापानदेशे स्थिते रेनेसास इलेक्ट्रॉनिक्सकॉर्पोरेशन च थाईलैण्डे स्थिते स्टार्स माइक्रोइलेक्ट्रॉनिक्सेण सहकार्येण साणन्दे गुजराते एकं उन्नत OSAT सौविध्यं विकसित करिष्यन्ति।
- केनेस सेमिकण्डक्टर प्लांट, गुजरात: भारतस्य सेमिकण्डक्टर उत्पादनक्षमतायाः विस्ताराय एकं महत्वपूर्णं पङ्क्तिं केंद्रीयमंत्रिमंडलः साणन्दे गुजराते केनेस सेमिकण्डक्टरकं प्रस्तावं स्वीकृतवान् यत्र एकं OSAT इकाई स्थापयिष्यते।








