---Advertisement---

कृषिक्षेत्र-मर्यादारेखाः — RCEP करारं भारतेन अन्तिमक्षणे त्यक्तम्; तेनैव कारणेन अमेरिका-व्यापारवार्ता विफला।

On: Saturday, August 9, 2025 8:02 AM
---Advertisement---

भारते उच्चशुल्कनिर्धारणं ट्रम्पस्य वार्तानीत्याः अङ्गम् आसीत्। अस्याः नीत्याः स्वरूपं नित्यं एकरूपमेव दृश्यते — प्रतीयमानं महत्तमं शुल्कसंख्या निरन्तरं समर्प्य प्रतिपक्षं विचलयितुम्, ततः वार्तासभायां स्वबलं वर्धयितुम्।

भारतेन नवम्बर् २०१९ तमे मासे क्षेत्रीयसम्पूर्णआर्थिकसहभागितायाः (RCEP) नाम महाक्षेत्रीयसन्धेः — यः भारतस्य इतिहासे यावत् कालं वार्तामध्ये सर्वाधिकः व्यापकः व्यापारकरारः आसीत् — संलग्नतां त्यक्तुं यत् अन्तिमक्षणे निर्णयः कृतः, सः नूतनदिल्लीस्थितनीतिमण्डलेषु विलम्बेन जातया पुनर्विचारणया प्रेरितः आसीत्।

हितधारिभ्यः आगतानां विरोधस्वराणां मध्ये, एनडीए-सरकारायाः निर्णयपरिवर्तनस्य सर्वाधिकं प्रभावकारकं कारणं आसीत् सहकारीसंस्थासु संलग्नानां नारीणां सहस्रशः हस्तलिखित-पत्राणि। तेषु बहवः पत्राणि गुजरातस्य दुग्धसहकारीसंस्थाभ्यः आगतानि। एतेषु समानशब्दयुक्तेषु पत्रेषु नारीणः सन्धेः कृषिक्षेत्रे, तेषां जीवनोपायेषु च सम्भाव्यमानं प्रतिकूलप्रभावं निर्दिश्य चिन्ता व्यक्तवन्त्यः। एते सर्वे पत्राः दक्षिणखण्डस्थित डाकपेटिकायां प्रेषिताः; एषां प्रचुरसंख्या नीतिमण्डलेषु पूर्वमेव प्रतिध्वनिताः चिन्ताः, विशेषतः समूहस्य मध्ये चीनस्य उपस्थितेः, तथा तत्रात्यल्पमूल्येन आगन्तुं शक्यमानानां चीनीपदार्थानां भारतस्य विपणिषु प्रचुरप्रवाहस्य, देशीयउद्योगानां हानये च, पुनः प्रबलतया प्रकाशयामास। अस्याः स्थितेः केवलं कतिपयैः सप्ताहैः अनन्तरं भारतम् अस्य करारस्य संलग्नतां त्यक्तवदिति सूचितम्।

RCEP-सम्पर्के निर्मितः प्रसङ्गः तथा तस्य अन्तिमक्षणे परित्यागः अद्य पुनरावर्तते इव दृश्यते। यदा भारत-अमेरिका-व्यापारवार्ताः पञ्चाशत्-शतांश-शुल्कस्य छायायां स्थगितावस्थाम् आपन्नाः, तदा दुग्ध-कृषिक्षेत्रे, तथा अनुवंशसंशोधित-बीजानां (GM crops) विषयः, नूतनदिल्ली-स्पष्टतया उल्लङ्घनं न करिष्यति इति ज्ञायते, यतः अस्याः निर्णयस्य राजनैतिकव्ययः महत्त्वपूर्णः। जूनमासस्य अन्ते नूतनदिल्लीस्थितेभ्यः स्पष्टरूपेण निकटः करारः सम्भाव्य इति अनुभूयते स्म, परन्तु ततः अनन्तरं घटनाः तीव्रतया विपरीतगत्यां गतााः। “कूटनीतिकानि तथा अ-व्यापारसम्बद्धानि विषयाः” उद्भूताः, येन सन्धिः स्थगिता जाता, इति दि इंडियन एक्स्प्रेस इत्यस्मिन् प्रकाशितम्।

एतस्मिन्नेव मध्ये, अमेरिकाध्यक्षः डोनाल्ड ट्रम्पः दाबं वर्धयामास, प्रमुखतया यतः भारतं विषयेषु दृढतया स्थितं दृश्यते, न तु अन्यदेशानिव केवलं शुल्कसम्बद्धं करारं प्राप्तुम् आत्मसमर्पणं कुर्वन्। वाशिङ्गटन्-स्थितेः अस्य निराशाभावः वार्तानां विफलतायाः कारणेषु एकः जातः; तथापि, भारतस्य ट्रम्पेन कृतानां कतिपयानां दावानां प्रतिवादः अपि द्विपक्षीयसंबन्धानाम् अधोगतौ योगदानं कृतवान्।

अधुना यदा भारतस्य अमेरिकाप्रतिः निर्यातेषु ५०% शुल्कं वस्तुतः प्रवृत्तम्, तदा भारतस्य दृष्ट्या शुल्कप्रभावस्य वास्तविकमूल्यं गणयितुं शक्यते। यावत् कालं अनिश्चितता एव शुल्केभ्यः बृहत्तरं समस्या आसीत्। प्रतिस्पर्धाशक्तेः हान्याः अपेक्षा, उच्चशुल्कं भारतस्य “चीनस्य विकल्परूपेण” स्थितिं आघातयेत्, या स्थिति नूतनदिल्लीं उच्चमूल्य-संयोजन-जैसे मोबाइलहस्तयन्त्र-उद्योगे प्रतिद्वन्द्वी-रूपेण उभयतायाः सहायकत्वं कृतवती आसीत्।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment