या सरस्वती कवित्वशक्तिरूपेण कवीनां मुखमण्डले निवसति, स एव कविर्भवति यश्च विविधशास्त्राणां रचनां करोति। ब्रह्मा देवीं सरस्वतीं प्रति वदन्ति – ‘भव त्वं कविताशक्ति: कवीनां वदनेषु ह… ते शास्त्राणि प्रकुर्वन्तु धर्मश्च सञ्चरतां तत:’ इति। वाक्देवी सरस्वती त्रेतायुगे सर्वप्रथम महर्षेः वाल्मीकेः आश्रयं स्वीकृतवती, अतः ते आदिकवयः इति प्रसिद्धाः। तेषां कृपाबलात् अन्ये अपि कवयः इति विख्याताः अभवन्, ते एव जगतः समस्तकवीनां गुरु इति। वाल्मीकिना देवी सरस्वत्या: कृपया वेदार्थस्य काव्यरूपेण प्रकाशः कृतः, तेन तद् आदिकाव्यं रामायणं भूतले प्रथमं काव्यं इति, तथा च सर्वकाव्यानां बीजं इति (काव्यबीजं सनातनम्)।
वाल्मीकि: यदा तमसानद्याः तीरे वनं विचरन् आसीत्, तदा सः व्याधेन हतं पक्षिणं दृष्टवान्। तस्य माता उच्चै: करुणस्वरेण रुदती आसीत्। तस्याः रुदनस्वरं श्रुत्वा वाल्मीकि: सन्तप्तः अभवत्। ज्ञानयुक्ते अन्तःकरणे अपि शोकसञ्चारः असंगतः आसीत्, किन्तु विधेः विधानं पूरयितुं तपोनिधि: अपि मोहात् शोकग्रस्तः अभवत्। तस्य शोकशान्तये देवी सरस्वती कवित्वशक्तिरूपेण तस्य मुखे प्रविष्टवती। ततः प्रथमं चारपादमयं श्लोकं विरचितवती –
‘मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकम् अवधीः काममोहितम्॥’
अतः एव उक्तं यत् रामायणस्य लक्षणानां आधारः आचार्यदण्डिनः इत्यादिभिः काव्यानां परिभाषा निरूपिता। नलचम्पूकृता आदिकवेरस्य महीयसी रचना ‘रम्या रामायणी कथा’ इति प्रसिद्धा कृताः। रामायणं केवलं तस्य काव्यसौन्दर्यस्य कारणेन रम्यम् न भवति, अपि तु तस्य सङ्घटना अपि तत् रम्यं करोति। त्र्यंबकराजमखानिनः सुन्दरकाण्डस्य व्याख्यायां प्रायः सर्वे श्लोकाः अलंकार-रसादियुक्ताः इति, काण्डनामस्य सार्थकत्वं प्रदर्शितम्। ध्वनिकारेण रामायणं सिद्धरसप्रबन्धः इति अभिमतम्, सिद्धरसः इति यत्र रसभावना न क्रियते, अपि तु रसः स्वयमेव आस्वादरूपे परिणमति।
अनन्तरं ‘महाकाव्यस्य’ सामान्यस्वरूपं यत् निश्चितम्, तत्र सर्गबद्धता, महताम् चरित्रस्य गुणगानं, शृङ्गारं वा वीरं वा अन्यं कश्चित् एकरसः, ऋतूनां पर्वतानां नदीनां युद्धानां च वर्णनं, सर्गसमाप्तौ छन्दस्य परिवर्तनं, सर्गेषु एके वा नानाछन्दानां प्रयोगः इत्यादिकं रामायणस्य आदर्शे एव आधारिता इति अभवत्।
किं एतत् आश्चर्यं यत् आदिकविना कश्चन प्राचीनः काव्यः दृष्टः न, कश्चित् ग्रन्थः अपि न आधारः कृतः अपि च सर्वोत्तमं महाकाव्यं निर्मितम्? आश्चर्यं किम्? यदा मातुः सरस्वत्याः कवित्वशक्तिः तस्य मुखे विराजते, ब्रह्मा च तं रामायणस्य कवचं ग्रन्थं च प्रयोजनं प्रकटयन्ति।
पुराणेषु उक्तं यत् ‘एकमात्रं काव्यमेव चतुर्वर्गफलप्राप्तेः साधनं, ये महात्मानः मानवाः, तेषु पूर्वसंस्कारात् कवित्वशक्तिः उदयते। नीचमुखात् अपि प्रकाशिते कविता अवमानना न कार्येत। ‘कविरन्यः प्रजापतिः’ – कविः एव द्वितीयः प्रजापतिः। कविः एव ब्रह्मा, विष्णुः शिवश्च।’ तेन कविता रम्यं भवति।”
“गोस्वामी तुलसीदासः वदति – ‘कीर्तिः, कविता, सम्पत्तिः च सा एव उत्तमा भवति या गङ्गायाः सदृशी सर्वेषां हितकरा भवति। कविस्मरणे एव तस्य भक्त्या सरस्वती ब्रह्मलोकात् धावन्ती आगच्छति।’
सदोषरहितं, ओजः प्रसादः माधुर्यादिगुणयुक्तं वाक्यं विद्वांसः कामधेनुसदृशं मन्यन्ते या सर्वकामान् पूरयति। तस्मात् काव्ये स्वल्पदोषस्य अपि उपेक्षा न कर्तव्या इति उक्तं। काव्यं कविणः पाण्डित्यम् प्रकाशयति। यः शास्त्रं न जानाति सः काव्यगुणदोषान् कथं जानाति? अर्थात् न जानाति। यथा नेत्रविहीनः मानवः रूपसौन्दर्यं परिक्षयितुं अशक्तः भवति, तथैव शास्त्रं न जानाति मानवः अपि काव्यानुशीलने अशक्तः भवति।
काव्यस्य लक्षणानि किम्? कः काव्यः महाप्रलयस्य अपि परे कल्पे स्थिरो भवति?
भामहदण्डिनः प्राचीनाचार्याः महाकाव्यस्य यानि लक्षणानि निश्चितवन्तः, तेषु श्रीमद्वाल्मीकीयरामायणस्य प्रभावः स्वीकृतः। आचार्यभामहः महाकाव्यं पञ्चसन्धियुक्तं (मुखं, प्रतिमुखं, गर्भः, विमर्शः, उपसंहृतिः च) इति निरूपितवान्। आचार्यदण्डिना एतादृशानि लक्षणानि निरूपितानि – अनेकसर्गयुक्ता या कथा वर्ण्यते, सैव महाकाव्यं इति कथ्यते। एतस्य लक्षणं यत् एषः आशीर्वादेन, नमस्कारेण वा वस्तुनिर्देशेन वा प्रारभ्यते। तस्य रचना इतिहासकथा, उत्कृष्टकथा वा लोकप्रसिद्ध सज्जनविषयक भवेत्। काव्यं धर्म-अर्थ-काम-मोक्षफलदायकं च भवेत्।
उक्तं यत् शब्दार्थौ काव्यस्य शरीरम्, रसादिकं तु आत्मा। सर्वत्र सर्गेषु भिन्नभिन्नवृत्तसम्पन्नः अन्त्यश्लोकः भवेत्। काव्यं लोकरञ्जकं अलंकारैः च अलंकृतं भवेत्। एवं काव्यं महाप्रलयस्य परे अपि कल्पेषु स्थिरं भवति। रामायणं महाभारतं च एतस्य निदर्शनम्।
श्रीयोगवासिष्ठे वायसराजः भुशुण्डः वसिष्ठं प्रति वदति – तस्मै युगयुगे वेदादिशास्त्रविदां व्यासवाल्मीक्यादीनां महर्षिभिः विरचिते महाभारतरामायणयोः स्मरणं अस्ति। श्रीव्यासदेवेन अग्निपुराणस्कन्दपुराणमत्स्यपुराणभागवतादिषु, अध्यात्मरामायणे च महाभारते च वाल्मीकेः जीवनचरितं, रामायणस्य आख्यानं महात्म्यं च उल्लिखितं।
कविः कालिदासः, शार्ङगधरः, महाकविः भासः, आचार्यः शङ्करः, आचार्यः रामानुजः, राजाभोजः, गोस्वामी तुलसीदासः च, ते सर्वे आदिकविं कवीन्द्रं वाल्मीकिं प्रति स्वकृतज्ञतां व्यक्तवन्तः। अत एव वाल्मीकीरामायणे अगणिताः टीकाः सन्ति।
बंदउँ मुनि पद कंजु रामायन जेहिं निरमयउ।
सखर सुकोमल मंजु दोष रहित दूषन सहित॥






