सनातन धर्मस्य अनुसारं सर्वे जातकाः स्वस्व पापपुण्यानां आधारेण सुखं दुःखं च प्राप्नुवन्ति। सदा उत्तमकर्माणि कुर्वन्तः सह भगवानः नाम जपन्तः जातकाः सदा सुखमयं जीवनं यापयन्ति तथा च स्वस्य आगच्छति जन्मनि अपि उत्तमयोनिं प्राप्नुवन्ति। विपरीतं, ये जनाः सदा वासनायाम् एव लीनाः, अन्येषां अहितं कुर्वन्ति, च भगवानं न मानन्ति, ते अपि एषस्मिन् जन्मनि किञ्चित् कालाय संचितानि (पूर्वजन्मस्य) कर्माणि कारणं सुखमयं जीवनं यापयन्ति, किन्तु आगच्छति जन्मनि वा एषस्मिन्नेव जन्मनि अन्ते तेषां पापानां फलम् अवश्यं भोक्तव्यम्। भगवतः नामस्मरणस्य महत्त्वं अतिगुरुतरं भवति यतः एकवारं अपि यदि भगवतः नामः सच्चेतसा स्मर्यते, तस्य मूल्यं निर्दिष्टुं न शक्यते।
तुलसीदासः सत्यमुक्तवान्—
कलियुग केवल नाम अधारा ।
सुमिरि सुमिरि नर उतरहिं पारा ॥
कलियुगे केवलं भगवान्नामग्रहणेन एव जातकः भवसागरं तरति, यत् कलियुगे भगवान्नामग्रहणेन एव सर्वे दुःखानि दूरं गच्छन्ति। एषा कथा तस्य हठिनः बालकस्य अस्ति, यस्य भगवानि विषये किञ्चित् विश्वासो न आसीत्। अल्पायुः एव तं नास्तिकं पश्यन् तस्य पितुः कश्चन विद्वानं पण्डितं सन्दर्शयित्वा तस्मात् विनयं कृतवान् यत् सः बालकस्य मुखात् कथञ्चिदपि भगवान्नाम गृहीत्वा तं उपदिशेत्।
पितुः अनुरोधेन पण्डितः तस्य गृहे पठपूजायाः आयोजनं कृतवान्। पूर्णं त्रयाणां दिनानां पर्यन्तं गृहे पूजा प्रचलति स्म, किन्तु बालकः स्वं कक्षे बन्धयित्वा सर्वेषां आह्वानात् अपि बहिर् न आगच्छत्। पण्डितः पूजां समाप्त्वा तस्मिन् एव गृहे बालकस्य बहिर् आगमनस्य प्रतीक्षां कृतवान्। यदा सः बालकः स्वस्य कक्षात् बहिर् आगच्छत्, पण्डितः तस्य हस्तस्य दृढं गृहीत्वा अतीव पीडायाः कारणात् तस्य मुखात् अनायासः एव—“हे राम माम् उद्धर”—इति शब्दः बहिर्गतः।
ततः पण्डितः तस्य हस्तं मुक्त्वा पितरं प्रति उक्तवान्—”तव पुत्रेण भगवान्नाम ग्रहणं कृतं।” मध्ये बालकः उक्तवान्—”अद्य मम मुखात् एतन्नाम निर्गतम्, अद्यपि पश्चात् पुनः न भविष्यति।” एतस्मिन् पण्डितः अत्यन्तं विनयेन उक्तवान्—”हे पुत्र! त्वं भविष्ये रामनाम ग्रहणं करोति वा न करोति, तु एका वस्तुं स्मर्तव्या—अद्य त्वं रामनाम गृहीतवान्, अस्य मूल्यम् कदापि निर्धारय मा। एतत् रामनाम कदापि मा विक्रीणहि।” इति उक्त्वा पण्डितः तस्मात् स्थले गत्वा गतवान्।
कालः गच्छति, बालकः वर्धते, च कश्चन दुर्घटनायां मृतः भवति। मृत्युपश्चात् बालकः यमस्य समीपे गच्छति, तदा यमः चित्रगुप्तं प्रति उक्तवान्—”अस्य बालकस्य पापपुण्ययोः विवरणं वद।”
चित्रगुप्तः उक्तवान्—”हे यमदेव! एषः बालकः कदापि भगवान्नाम न गृह्णाति, किन्तु एकवारं विपत्ति समये रामनाम गृहीतवान्, किन्तु अस्माकं न ज्ञायते यत् एतस्मै किं पुण्यम् दातव्यम्।” यमः उक्तवान्—”एकवारं भगवान् रामनाम एषः गृहीतवान्, किन्तु अस्माकं अपि न ज्ञायते यत् एतस्मै किं फलम् दातव्यम्। ततः यमः तं बालकं प्रति उक्तवान्—”त्वं केवलं एकवारं रामनाम गृहीतवान्, अस्माकं इयं निर्णयकर्तव्या त्वयि एव, एतत् बदले त्वं किं इच्छसि वद।”
एतत् श्रुत्वा बालकस्य स्मरणे पण्डितस्य वचनं आगतम् यत्—”कदापि यदा त्वं एतस्य रामनामस्य मूल्यं प्राप्स्यसि, तदा एतत् मा विक्रीणहि।” इति चिन्तयन् बालकः उक्तवान्—”हे यमराज! भवन्तः एव माम् एतस्य फलम् प्रदान्तु, मम न ज्ञायते।”
यमराजः च चित्रगुप्तः अस्य प्रश्नस्य उत्तरं प्राप्नुतुं व्याकुलः सन्तः बालकं रथेन सह ब्रह्मणः समीपं गतवन्तः। सर्वं वृत्तान्तं श्रावयन्ति स्म। एतत् श्रुत्वा ब्रह्मा अपि उक्तवान्—”एतत् अपि अस्माकं न ज्ञायते यत् एकवारं रामनाम गृहीत्वा बालकाय किं पुण्यम् दातव्यम्।”
ततः ब्रह्मा अपि यमराजः, चित्रगुप्तः, च बालकं सह रथेन शिवस्य समीपं गतवान्। भगवान् शिवः अपि एकवारं रामनाम गृहीत्वा फलं निर्दिष्टुं किञ्चित् विचलितः अभवत्। अन्ते ते सर्वे सह रथेन भगवान् विष्णोः समीपं गतवन्तः च सर्वे विष्णुम् प्रति उक्तवन्तः—”अस्य बालकस्य एकवारं रामनाम गृहीतं, एतस्मै किं पुण्यं दातव्यम्, अस्माकं सर्वे किञ्चित् असमञ्जसम्।”
एतत् श्रुत्वा भगवान् विष्णोः मुखे सौम्यं हास्यं प्रकटमभवत्, च स्मयमानः उक्तवान्—”अस्य बालकस्य एकवारं रामनाम गृहीतं, अस्माकं ब्रह्म, विष्णुः, महेशः साक्षात् दर्शनं प्राप्यं जातम्, इति पुण्यं अधिकं किं भवेत्?” इति।
एकवारं रामनाम स्मृतं यदा ब्रह्म प्राप्तं, तदा चिन्तयत—नित्यं रामनाम स्मरणं जीवनं कियत् सुखं दास्यति? अतः यदा अपि अवसरः प्राप्यते, मनसि एव—“राम” नामस्य जपं कुर्वन्तः भवन्ति। भवतः जीवनस्य सर्वे कष्टाः स्वतः एव दूरं भविष्यन्ति।
छाऊ नृत्यम्: ओजस्वितया युक्तं नृत्यं
छाऊ अथवा ‘छऊ’ इति एकः प्रकारः नृत्य-नाटिका अस्ति, या पश्चिमबङ्गाल, बिहार, च उडीशा-राज्यानाम् समीपस्थ-प्रदेशेषु तस्य पारम्परिक-रूपेण दृष्टा भवति। एषा नृत्यं तेषु प्रदेशेषु वार्षिकं सूर्य-पूजायाः अवसरं कुर्वन्ति। पश्चिमबङ्गालस्य पुरुलिया च मिदनापुर जिल्यानां काञ्चन प्रदेशेषु अस्मिन नृत्ये रामायणस्य सम्पूर्णकथा भवति, किन्तु अन्यत्र रामायणमहाभारतयोः च पुराणेषु वर्णिताः विभिन्नघटनाः आधारं कृत्वा एषा नृत्यं सम्पाद्यते।
नृत्यस्थलं
पश्चिमबङ्गाले एषा नृत्यं विस्तीर्णे क्षेत्रे सम्पाद्यते। एतदर्थम् अष्टादश फुटविस्तीर्णं किञ्चित् गोलं क्षेत्रं निर्मीयते, यत्र नर्तकानां आगमनगमनाय पञ्च फुटस्य एकः मार्गः आवश्यकः भवति। यत्र नृत्यं सम्पद्यते तत्र क्षेत्रं वृत्ताकारं भवति। वादकाः सर्वे स्वस्ववाद्ययन्त्रैः सह एका पार्श्वे उपविशन्ति। प्रत्येकदलस्य सह स्वस्वपञ्च वा षट्वादकाः भवन्ति। क्षेत्रे काचित् अलङ्कारः न भवति च काचित् वस्तुः अपि नास्ति, या अस्मिन नृत्ये अनिवार्या इति मन्यते।
व्याख्या
लोकनृत्ये छाऊ नृत्यं रहस्यमयोद्भवम् अस्ति। छाऊनर्तकः स्वांतरिकभावनाः च विषयवस्तुं, शरीरस्य आरोह-अवरोह, सञ्चलन च गत्यानात्मकसंकेतैः व्यक्तं करोति। ‘छाऊ’ शब्दस्य विभिन्नविद्वद्भिः विभिन्न-व्याख्याः कृता अस्ति। केचन मन्यन्ते यत् ‘छाऊ’ शब्दः संस्कृतशब्दात् ‘छाया’ इति आगतः अस्ति। ‘छद्मवेषः’ अस्य द्वितीया सामान्य-व्याख्या अस्ति, यतः अस्मिन् नृत्य-शैली मुखौटानां व्यापकप्रयोगः भवति। छाऊनृत्ये युद्धसम्बद्धचेष्टाः अस्य शब्दस्य द्वितीयां व्याख्यां कृतवत्यः यत् छद्मवेष-प्रहारः कर्तुम् अथवा आखेटं कर्तुम्।’
विधाः
छाऊस्य त्रयः विधयः सन्ति, या त्रयः पृथक् पृथक् प्रदेशेषु सेरायकेला (बिहार), पुरूलिया (पश्चिमबङ्गाल), च मयूरभञ्ज (उडीशा) इति प्रदेशेषु आरब्धाः। युद्धायासमः चेष्टाः, तीव्रलयबद्धकथनं, च स्थानस्य गतिशीलप्रयोगः छाऊस्य विशेषता अस्ति। एषा नृत्यं महती जीवनीशक्तिः च पौरुषस्य श्रेष्ठपराकाष्ठा अस्ति। यतः मुखौटेन सह बहुकालं यावत् नृत्यं कर्तुम् कठिनं भवति, अतः नृत्यस्य कालावधिः सप्त-१० निमेषः इति अधिकं न भवति।
मुखौटाः (पूर्वमुखः)
छाऊनृत्यं मनोभावानां स्थितिम् अथवा अवस्थां प्रकटीकरणं अस्ति। नृत्यस्य एषः रूपः फारीकन्द, यस्य अर्थः ढालच तलवार अस्ति, इति युद्धकला-परम्परायाः आधारेण निर्मितः अस्ति। नर्तकः विस्तीर्णमुखौटान् धारयति, पौराणिक-ऐतिहासिकं, क्षेत्रीयलोकसाहित्यं, प्रेमप्रसङ्गं च प्रकृतिसंबद्धकथाः प्रस्तौति। युद्धायासरूपः संचलनं, तीव्रतालबद्धलोकधूनाः, सुन्दरशिल्पमयमुखौटाः, च विशालपगडि-छाऊस्य विशेषता अस्ति। मुखौटाः साधारणतः नर्तकैः स्वयमेव चिक्कनीमृत्तिकायाः निर्मीयन्ते।
अस्य प्रभावशालिनः युद्धविषयकः चरित्रः केवलं नर्तकस्य योग्यं भवति। राजाः केवलं अस्य संरक्षकाः न सन्ति अपितु नर्तकाः, शिक्षकाः च मुखौटानां निर्माणे निपुणाः अपि सन्ति। सेरायकेलामुखौटाः जापानस्य नोहकेला-नृत्ये जावा च वायांग-नृत्ये प्रयुक्तानां मुखौटानां समानः अस्ति। पुरूलिया-छाऊनृत्ये ये मुखौटाः प्रयुज्यन्ते ते क्षेत्रस्य उच्चविकसितकलायाः स्वरूपः अस्ति। जनजातीयरहवासिनः सह बञ्जरभूमिः, वैदिकसाहित्यस्य बहुपर्तीयः प्रभावः, हिन्दुत्वं च युद्धसम्बद्धः लोकसाहित्यं पुरूलिया-छाऊनृत्याय आकारं दत्तवान्, यस्य केवलं एकः संदेशः अस्ति यत् दुष्टस्य ऊपरि शुभस्य जयः। मयूरभञ्ज-छाऊनृत्ये उच्चविकसितसञ्चलनं भवति, मुखौटाः न भवन्ति, च अन्ययोः द्वयोः पद्धत्योः सह अस्य शब्दावली तीक्ष्णा भवति। सेरायकेला-छाऊस्य इव, एतत् अपि राजाश्रयेषु विकसितं, च अस्य स्वाभाविकभारतीय-नृत्यं च पश्चिमस्य उडान, कुदान, उत्थान-नृत्यरूपाणां मध्ये सम्पर्कमेकमस्ति।
भारतस्य अन्य-शास्त्रीय-नृत्यविधायां स्वर-सङ्गीतस्य तुलना, छाऊ नृत्ये अयं दुर्लभः। अस्मिन वाद्यसङ्गीतः च विभिन्नप्रकारः नादवाद्ययन्त्राणि यथा ढोल, धूम्बा, नगाडा, धान्सा, च छादछादी इत्यादिभिः संगतं कर्तुम्।
युद्धपरम्पराः
अस्य अतिरिक्तं, शास्त्रीयसङ्गीतस्य त्रयः मुख्यघटकाः, अर्थात् रागः (स्वरमाधुर्यः), भावः (चित्तवृत्तिः), च तालः (लयबद्धता) छाऊनृत्यस्य महत्वपूर्णः पक्षः अस्ति। लोक, जनजातीय च युद्धपरम्पराणां मिश्रणमस्ति, च नृत्य, नृत्य च नाट्यस्य त्रयः पक्षः च ताण्डवः च शास्त्रीयनृत्य-लास्यः अस्मिन समाहिताः सन्ति, छाऊ नृत्यं लोकच शास्त्रीयमूलभावानां जटिलमिश्रणं भवति।
सङ्गीतः
छाऊनृत्यस्य सङ्गीतं कण्ठसङ्गीतं गौणं, किन्तु वाद्यसङ्गीतस्य प्रमुखं भवति। किन्तु नृत्यस्य प्रत्येकविषयस्य आरम्भः एका क्षुद्रगीतना कृतः भवति, या तस्य विषयस्य प्रदर्शने क्रमे कदाचित् पुनरुक्तं भवति। विशेषतः यदा शहनायः अथवा वंशी न वाद्यमानं भवति। प्रत्येकपात्रस्य परिचयः एका क्षुद्रगीतना दीयते, या अनन्तरं विषयस्य आरम्भं यावत् चलति। तस्मिन् अनन्तरं अपरः पात्रः क्षेत्रे प्रविशति च तस्य परिचयस्य गीतं आरभ्यते।
ओजस्वितया युक्तं नृत्यम्
भारतस्य अन्यनृत्यविधायाः तुलना छाऊ नृत्यं ओजस्वितया शक्त्या च परिपूर्णं अस्ति। नर्तकस्य सम्पूर्णं शरीरं च सम्पूर्णव्यक्तित्वं तस्य भाषायाः रूपेण एका इकाइयां समाहितं भवति। शरीरस्य एषा भाषा अतीव काव्यात्मकः च सशक्तः भवति। भावानां संप्रेषणाय पादाः प्रभावशाली साधनं भवन्ति। अद्यतनकाले मयूरभञ्जछौ नृत्यस्य राष्ट्रिय-अन्तर्राष्ट्रीय-मञ्चेषु प्रसिद्धं जातम् अस्ति, यतः आधुनिकं पारम्परिकं च प्रतिनिधित्वं आलिंगयति इति अनेकाः मुद्राः शैल्याः च सन्ति |






