रामस्य नाम-राम-जन्मपूर्वं अस्ति। वेदात् ब्राह्मणसंहिताः च रामस्य वर्णनं करोति। विभिन्न अर्थेषु, किन्तु रामस्य नाम वैदिककालात् अस्ति।
किञ्च ब्रिटिशपंडिताः अनुसारं वाल्मीकि-आदि-रामायणं किमपि ३३००-३४०० वर्षाणि पूर्वं लेखिता अस्ति, किन्तु ऋग्वेदे रामस्य नाम प्रथमं जिक्रं अस्ति। यत्र तस्य नाम यज्ञस्य यजमान-राजानां सह लिखितमस्ति। एषः भगवान् रामः इति तत्र स्पष्टं न अस्ति।
भारतात् ९ देशाः अन्याः सन्ति यत्र रामायणं कस्यापि रूपेण पठिता च श्रुतम् अस्ति। भारतात् इन्डोनेशियायाः ५ रामकथाः सन्ति, सर्वा ९वीं शताब्द्याः अस्ति। यत्र प्रथमा रामायणः ‘रामायण ककविन्’ इति प्रसिद्धा अस्ति, या योगेश्वरः लिखिता, ककविन-छन्दस्य प्राचुर्यं प्रकटयति। थाईलैंडे अपि रामकथायाः प्रसिद्धिः न्यूनां न अस्ति। अत्र रामलीला इति प्रमाणं अस्ति। नेपाल-देशे ४ रामायणः सन्ति। जापानदेशे अपि रामायणस्य जिक्रं अस्ति।
रामायणस्य प्रवर्तनं विभिन्नेषु राष्ट्रेषु भारतीय-यायावर-ऋषिभिः कृतमस्ति, ये एका स्थानात् अपरं स्थानं गत्वा भ्रमणं कृतवन्तः। रामायणस्य प्रचारात् भारतीय-संस्कृतिः सम्पूर्ण विश्वे फैलिता च, विश्वकल्याणस्य भावना वृद्धिं प्राप्तवती। अकबरः, जहाँगीरः च शाहजहाँः यथा मुग़ल-शासकाः वाल्मीकि-रामायणं उर्दू-भाषायाम् अनुवादयामासुः।
रामायणः विशेषतः एकैक- कथा अस्ति या विभिन्न-भूतं पठिता च कथिता च जाता। सम्पूर्ण जगति ५०-इत्थं भाषासु रामकथा लेखिता अस्ति। भारतात् ९ अन्यदेशेषु रामकथा कस्यापि रूपेण पठिता च श्रुतम् अस्ति।
रामायणस्य सर्वाधिकं लोककथाः लेखिता अस्ति। एतानां संख्या सहस्त्रद्वयं अस्ति। विभिन्नपात्रेषु कथाः लेखिता अस्ति याः मूल-रामायणात् पृथक् अस्ति। दशरथः, सीता, कौशल्या, लक्ष्मणः, भरतः, हनुमानः इत्येते पात्राः यः सर्वाधिकं कथाः लेखिता अस्ति। स्वयं प्रो. कामिल बुल्के स्वस्य पुस्तकस्य ‘रामकथा’ मध्ये ४०० अधिकं पुस्तकेषु संदर्भितवान् अस्ति।
ऋग्वेदे रामायणस्य ४ पात्राणां उल्लेखः अस्ति। इक्ष्वाकुः, दशरथः, रामः च सीता च, एते चतुर्विधः ऋग्वेदे विभिन्नस्थाने उल्लेखिताः। यद्यपि एते सर्वे विशेषतः स्पष्टं न अस्ति। अनेके विद्वानः स्पष्टः यथ वेदेषु रामायणस्य उल्लेखः न अस्ति।
वाल्मीकि-रामायणस्य रचनायाः विषये इतिहासकाराः ३ भिन्न-भिन्न स्वामित्वम् अस्ति। ब्रिटिश-इतिहासविदः जी. गोरेसिया (रिसर्च – रामायण, भाग-१०) अनुसारं वाल्मीकीनैव आदि-रामायणस्य रचनां कृतवान् अस्ति, या ईसा पूर्व १२वीं-१४वीं शताब्द्याः अस्ति, तत्र ३४०० वर्षाणि पुराणि। अन्यः इतिहासविदः डी.ए.डब्ल्यू. श्लेगेलः मान्यते यः रामायणस्य रचनायाः कालः ईसा पूर्व ११वीं-१३वीं शताब्दयः अस्ति, तत्र ३३०० वर्षाणि पुराणि। एषः शोधः जर्मन ओरिएंटल जर्नल् मध्ये प्रकाशितमस्ति। प्रो. कामिल बुल्के स्वस्य पुस्तकस्य ‘रामकथा का इतिहास’ मध्ये लिखति यः सर्वाणि प्रमाणानि दृष्ट्वा इति इति उक्तवान् यः रामायणस्य रचनाकालः ईसा पूर्व द्वितीया शताब्दिः, यः २४०० वर्षाणि पुराणि अस्ति।
वाल्मीकि-नंतर तुलसीदासस्य रामचरितमानसः सर्वाधिकं प्रसिद्धः अस्ति। वाल्मीकि-रामायणस्य पूर्णं च प्रमाणिकं कथा अस्ति, किन्तु तुलसीदासस्य रामचरितमानसः विश्वे सर्वाधिकं पठिता रामकथा अस्ति। सन् १५७६ आसन्नकाले लिखिता रामचरितमानसः वाल्मीकि-रामायणस्य मूलकथा उपरि लिखिता अस्ति, किन्तु संस्कृतस्य स्थानं अवधी-भाषा अस्ति। उर्दू-फारसी भाषायामपि रामकथा, अकबरः-जहाँगीरः च शाहजहाँः लिखित्वा च।
रामकथा न केवल संस्कृत या हिंदी भाषायाम् अस्ति, उर्दू च फारसी भाषायामपि लेखिता अस्ति। १५८४-१५८९ काले अकबरः अल बदायूनी इत्यस्मिन् वाल्मीकि-रामायणस्य उर्दू-भाषायाम् अनुवादं कृतवान्। जहाँगीरस्य शासनकालस्य तुलसीदासस्य समकालीनः गिरिधरदासः वाल्मीकि-रामायणस्य फारसी-भाषायाम् अनुवादं कृतवान्। अत्र कालस्य मुल्ला-मसीही ‘रामायण मसीही’ अपि लिखिता। शाहजहाँकालस्य ‘रामायण फैजी’ लेखिता। १७वीं शताब्द्यां ‘तर्जुमा-ए-रामायण’ अपि लिखिता। एतानि सर्वाणि वाल्मीकि-रामायणस्य उर्दू-भाषायां अनुवादानि आसन्।
भारतस्य सर्वाधिकं रामकथाः ओड़िया भाषायाम् लेखिता अस्ति। उड़ीसा-देशे १३ प्रकाराः रामायणाः प्रचलिता अस्ति। तेषां दाण्डि च बिशि रामायणाः प्राचीनतमाः मान्यन्ते। वाल्मीकि-रामायणस्य अतिरिक्तं संस्कृतभाषायाम् ६ अन्याः रामकथाः सन्ति। येषां वशिष्ठ-रामायणम्, अगस्त्य-रामायणम् प्राचीनानि। विदेशेषु नेपाल-देशे ३ रामकथाः सन्ति, इन्डोनेशियायाम् ५ रामकथाः सन्ति। नेपालस्य रामायणाः ८वीं शताब्द्याः च इन्डोनेशियायाः रामकथाः ९वीं शताब्द्याः मान्यन्ते।
एवं भारतस्येव विश्वस्य अपि रामायणस्य कथा विभिन्न-रूपेषु प्रसारितवती च, तस्य जनमानसस्य अभिन्नं अङ्गं जातम् अस्ति।






