---Advertisement---

दीनदयालजी महोदयः समाजं जीवत्सत्त्वरूपेण कल्पितवन्तः यः उपजायमानायां मृदायां पल्लवितः वृक्षः सदृशः अस्ति

On: Wednesday, August 6, 2025 1:23 AM
---Advertisement---

अस्मिन् वर्षे ‘एकात्म मानववादः’ इति सिद्धान्तस्य 60 वर्षाणि पूर्णानि सन्ति, यं पण्डित दीनदयाल उपाध्यायः 4 जून, 1964 तमे दिनाङ्के प्रस्तोतः आसीत्। एषः परिवर्तनकारी विचारधारा सामाजिक एवं आर्थिक विकासस्य कृते एकं बलवान् प्रारूपं प्रदत्तुं साध्यते, यः व्यक्तिगतकल्याणस्य च सामूहिकसमृद्धिः च मध्ये महत्वपूर्णं संतुलनं निर्मातुं ध्यानं केन्द्रितं करोति। एषः भारतस्य प्राचीनदर्शनस्य समर्थनं करोति, यः एकं समग्रदृष्टिकोणं, शरीरं, मनः, बुद्धिः, आत्मा च परमात्मा च पोषयति, यदा च अनेकाः पश्चिमी विचारधाराः भौतिकसफलताम् प्राथमिकता ददन्ति।

दीनदयाल महाभागः अस्य सिद्धान्तस्य स्पष्टकरणे सामाजिकविकासस्य उपमा उचितपोषणस्य ददाति, यः जीवनस्य सर्वाणां पहलूनां आपसी सम्बन्धं प्रकाशयति। एषः एकः अंतर्दृष्टिः अस्ति याम् आधुनिकविज्ञानं अपि मान्यता ददाति।

एकात्म मानववादः, यः एकता, सांस्कृतिक अखंडता च समग्रकल्याणे मूल्यानि धृत्वा स्थितः अस्ति, भारतं समावेशकं सततविकासाय मार्गदर्शयति। एषा विचारधारा व्यक्तिनां समुदायानां च सुरक्षा-कल्याणे प्राथमिकतां ददाति, तथा सांस्कृतिकवैविध्ययुक्ते राष्ट्रे सामाजिक-आर्थिक-विभाजनं शमयितुं मार्गदर्शकशक्तिरूपेण स्थापितं भवति।

एकात्म मानववादः, यः एकता, सांस्कृतिक अखंडता च समग्रकल्याणस्य मूलमूल्येषु दृढ़तया निहितः अस्ति, भारतं समावेशी च सततविकासस्य दिशाम् मार्गदर्शयति। एषः विचारधारा व्यक्तीनां च समुदायानां सुरक्षा च कल्याणं प्राथमिकता ददाति, एकस्मिन् सांस्कृतिकदृष्ट्या विविधराष्ट्रे सामाजिक-आर्थिक विभाजनं पाटयितुं मार्गदर्शकशक्तिः भवति।

दीनदयालजी महोदयः समाजं जीवत्सत्त्वरूपेण कल्पितवन्तः यः उपजायमानायां मृदायां पल्लवितः वृक्षः सदृशः अस्ति। तेन विश्वासः प्रकटितः यत् समाजस्य वृध्दिः जीवनशक्तिश्च भूमेः तस्याः च जनानां साहचर्ये स्थितस्य पोषणसंबन्धे अधिनिविष्टा अस्ति। एषः सम्बध्दः मानवस्य तस्य पर्यावरणस्य च मध्ये सामंजस्यं प्रत्युपवर्तयति यश्च आर्थिकवृद्धिमात्रेण न जातः, अपितु समाजस्य समस्तस्तरेषु कल्याणात् उद्भवति इति सूचयति, यः प्रकृति, संस्कृति, समुदायानां च सम्बन्धैः स्थिरीक्रियते।

पञ्चमे जूनमासे 1964 तमे संवत्सरे दीनदयालजी महोदयेन ‘व्यक्तिः समाजः च’ इति शीर्षकं वहन्न् एकः परिवर्तकः व्याख्यानः दत्तः, यत्र तेन व्यक्तेः सामूहिकतायाः च मध्ये स्थितः सम्बन्धः विस्तीर्णदृष्ट्या अभिव्यक्तः। तेन दृढतया उक्तं यत् व्यक्तिः समाजः च शरीरं मनः बुद्धिः आत्मा च एतेभ्यः आवश्यकतत्त्वेभ्यः संमिलितः भवति। एषः समग्रदृष्टिः मानवस्य अस्तित्वस्य बहुमायामिकस्वभावस्य स्वीकृतिं तस्य च विशालसामाजिकसंरचनया सह संप्रेषणस्य महत्त्वं प्रकाशयति।

स्वसमाजस्य अन्वेषणे दीनदयालजी महोदयेन उक्तं यत् समृद्धः समुदायः परस्परावलम्बिनां घटकानां समीपे स्थितः भवति, यत्र जनाः, सामूहिकइच्छा वा संकल्पः, शासनप्रणाल्यः, प्रचलितसंस्कृतिश्च संलग्नानि सन्ति। तस्य उक्तिः एते तत्त्वाः सहसमेत्य जीवमानं स्थायिसमाजं निर्माणं कुर्वन्ति।

तस्य दृष्टिकोणः केवलं सैद्धान्तिकमण्डलात् परे अस्ति। सः तं समाजं कल्पितवान् यत्र दरिद्रतमाः व्यक्तयः दानस्य निष्क्रियग्राहकत्वे न स्थाप्यन्ते। अपितु, तेन अन्त्योदयादिसंरचिततथ्यानां समर्थनं कृतं यैः आर्थिकदृष्ट्या उपेक्षितसमुदायाः सशक्तीकृताः भवन्ति। आत्मनिर्भरतात्वेन अभिवृद्ध्यर्थं संसाधनानां अवसराणां च सम्प्राप्तिं प्रदाय, एते प्रकल्पाः उपेक्षितान् जनान् समाजे सार्थकयोगदानाय दारिद्र्यस्य चक्रस्य भग्न्यर्थं समर्थयन्ति।

दीनदयालजी महोदयस्य दृष्टिकोणः तं समाजं निर्मातुं प्रोत्सहयति, यः गरिमा, सशक्तीकरणं, सततविकासं च महत्वपूर्णं मन्यते। एकात्ममानववादेन परीक्षिताः प्रमुखाः सामाजिकाः आवश्यकताः बालसुरक्षा, उचितं आवासः, स्वास्थ्यसुरक्षा, जीवनोपायार्थं शिक्षणं कौशलविकासः च अन्तर्भूताः सन्ति।

दीनदयालजी महोदयेन उक्तं यत् समाजस्य सदस्याणां रक्षणे महत्वपूर्णं उत्तरदायित्वं वर्तते इति, यः एकात्ममानववादस्य केन्द्रे स्थितः सामाजिक-उत्तरदायित्वस्य सिद्धान्तं प्रकाशयति। एते सिद्धान्ताः अद्यापि प्रासङ्गिकाः सन्ति, यः भारतं समावेशकविकासस्य मार्गे नेतुं प्रेरयति सर्वेषां नागरिकानां विविधान् आवश्यकतान् परिपूरयति च।

दीनदयालजी महोदयेन पूंजीवादस्य साम्यवादस्य च विचारधाराणां परीक्षणं कृतं, तानि संघर्षेण प्रभावितस्य सीमितदृष्टिकोणस्य उत्पादः इति दृष्टानि। तेन बलात् उक्तं यत् वैश्विकस्तरे भिन्नविचारधाराणां मध्ये संघर्षः भारतस्य एकीकृतसांस्कृतिकविरासतस्य सन्दर्भेण व्याख्येयः, यः विविधदृष्टिकोणानां मध्ये सहसम्बन्धं एकतां च प्रवर्धयति।

आर्थिकदृष्ट्या दीनदयालजी महोदयः संसाधनानां प्रचुरतां प्रत्युपवर्त्य तस्यावलोकनं कर्तुं बलं अकरोत्, न तु तेषां न्यूनतां प्रति। तेन उक्तं यत् वित्तीयप्रभावः मानवसम्बन्धेषु न आधिपत्यं कुर्वीत। सः आदर्शसमाजे दण्डार्थं मध्यमदृष्टिकोणं समर्थयति, यः एकीकृतजीवनस्य लक्षणम् अस्ति, तस्य दयायुक्तं सहसम्बन्धप्रधानं च समुदायदृष्टिकोणं प्रदर्शयति।

पञ्चविंशे अप्रैलमासे 1965 तमे संवत्सरे, एकात्ममानववादस्य ‘युगानुकूल अर्थरचना’ इत्यस्य प्रेरणया सः एकं आर्थिकसंरचना प्रस्तावितवान् यः सततं मानवसंसाधनपर्युपयोगं प्राथमिकताम् अर्पयति। तेन विविधप्रकारस्य आर्थिकस्वामित्वस्य परीक्षणं कृतं, यथा निजी-उद्यमः, सार्वजनिकसंगठनः, सहकारिसमितयः, लघुव्यवसायः च, एषां च सम्भाव्यं योगदानं सामाजिककल्याणे प्रकटितम्।

पूंजीवादः वित्तप्रबंधनं धनं च परिपश्यति, साम्यवादः श्रमं प्रोत्सहयति। दीनदयालजी महोदयेन सफल-उद्योगार्थं सप्त ‘M’ इत्यस्य परिचयः कृतः — पुरुषाः (Men), सामग्री (Material), मोटरवाहन्शक्तिः (Motor Power), यन्त्राणि (Machine), विपणनम् (Marketing), धनम् (Money) च प्रबंधनम् (Management)। एकात्ममानववादः एतानि तत्त्वानि एकत्रीकुर्वन् सर्वेषां मूलभूत-आवश्यकतानां परिपूर्तिं करोति, तथा व्यक्तिगतं सामाजिकं च विकासं प्रवर्धयति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---