भूविज्ञानाय समर्पितः वैज्ञानिकः प्रो० टी०एन० सिंह महोदयस्य जन्म स्टील सिटी भिलाई (छत्तीसगढ़े) ९ अगस्त १९६२ तमे वर्षे अभवत्। भुविज्ञानस्य क्षेत्रे तेषां उल्लेखनीयं योगदानं विद्यते, तथापि ताः शिक्षाजगत् एवं समाजसेवायाः क्षेत्रे अपि पृथक् प्रतिष्ठां प्राप्तवान्। १९९१ तमे वर्षे तेन आई०आई०टी० (बी०एच०यू०) वाराणस्याम् (पूर्वं आई०टी०-बी०एच०यू० इति) रॉक मेकानिक्स विषयेषु पीएच०डी० उपाधिः प्राप्ता।
तेन ३० वर्षाणि निरन्तरं पृथ्वी-संसाधनानां इष्टतम-उपयोगे, ढलान-स्थिरतायाः, ब्लास्टिंग, रॉक-यान्त्रिकी, अभियान्त्रिकी-भूविज्ञानस्य, सॉफ़्ट-कम्प्यूटिंग साधनानां, प्राकृतिक-आपदायाः, जलवायु-परिवर्तनस्य च सम्बन्धे खनन-सञ्चालनस्य विविधासु पक्षेषु अद्भुतं कार्यं कृतम्।
वर्तमानकाले सः भारतीयप्रौद्योगिकीसंस्थानस्य पटना-निदेशकः अस्ति, एतत्पूर्वं तेन महात्मा गाँधी काशी विद्यापीठे कुलपतिरूपेण सेवा कृतम्। सः आई०आई०टी० मुम्बई इति संस्थायाः प्राध्यापकः अपि अस्ति, तथा च तेन ११ वर्षाणि आई०आई०टी० (बी०एच०यू०) मध्ये अपि अध्यापन-कार्यं कृतम्।
स्टैनफोर्ड विश्वविद्यालयेन निर्गतायां शीर्ष-२% वैज्ञानिकानां सूचीमध्ये सः विगतं ५ वर्षाणि भूवैज्ञानिकरूपेण अन्तर्भूतः अस्ति। अध्यापनस्य त्रिंशत् वर्षेषु निरन्तरं सः अनुसन्धाने नूतन-उच्चतां प्राप्तवान्। तेन अटल-टनलस्य निर्माणे, मुम्बई-टर्मिनलस्य निर्माणे, उत्तरपूर्वभारतस्य विविधासु महत्त्वपूर्णासु परियोजनासु अपि विशेषं योगदानं कृतम्। तस्य नेतृत्वे ५ पोस्ट-डॉक्ट्शोधार्थिनः, ४८ पीएच०डी०, १२० अन्तरस्नातक-परास्नातक-छात्राः च मार्गदर्शिताः। तस्य अद्भुतकार्यस्य निमित्तं भूवैज्ञानिकसोसायटीतः अन्येषु संस्थासु च तेन अनेकाः छात्रवृत्तयः सम्मानाः च प्राप्ताः। सः विविधासु सामाजिक-सांस्कृतिक-संस्थासु सक्रियः अस्ति, तथा च भारतीयसमाजे नूतनदिशायाः प्रदर्शने तत्परः अस्ति। सः भूटानतः सुगमयात्रायाः (एकल-पैन) पुलस्य रूपाङ्कनं कृतवान्, तथा भारतस्य रॉकफॉल बैरियर डिजाइनं कर्तारः एकः अस्ति, यः बॉम्बे-पुणे एक्सप्रेस वे, माँ वैष्णोदेवी -सुरक्षायाः प्रमुखाणि उदाहरणानि सन्ति। तेन जलविद्युत् परियोजना, रेल इति परियोजनायाः कार्येषु महत्त्वपूर्णं योगदानं कृतम्।
भवतः वर्षे 2000 तः छात्राणां मध्ये सौम्यसंगणनायन्त्राणां (Soft Computing Tools) लोकप्रियतां संवर्धयितुम् प्रारब्धं कृतवानसि। अष्टमकक्ष्यायाः द्वादशकक्ष्यायाः च बालकानां कृते एकमासपर्यन्तं आवासीयगणितशिबिरस्य आयोजनं भारतीयप्रौद्योगिकीसंस्थाने (IIT) बिहारगणितसंघेन (Bihar Mathematical Society) तथा बिहारपरियोजनाशिक्षापरिषदः (Bihar Project Education Council) सहयोगेन कृतं यतः बालकाः गणितं श्रेष्ठतया अवगन्तुं शक्नुयुः।
महात्मा गाँधी काशी विद्यापीठे कुलपतिरूपेण तेन पर्यावरणकुम्भस्य आयोजनं कृतम्, यत्र ५००० जनाः सम्मिलिताः अभवन्।








