स्वामी-अवधेशानन्द-गिरी-महाराजः नागा साधूनां सर्वतो महान् च प्राचीनः (भारते) समूहस्य जूना अखाडस्य प्रसिद्ध आचार्य महामण्डलेश्वरः इति रूपेण संसारं विख्याताः सन्ति। ते केवलं एकः आध्यात्मिकगुरुः न, अपि तु हिन्दूधर्मस्य महान् सन्तः च लेखकः च सन्ति। स्वामीजी अखाडे मध्ये प्रायः दशलक्षतः अधिकं संन्यासिनः दीक्षां दत्तवन्तः।
हरिद्वारे स्थितः जूना अखाडस्य पीठाधीश्वरः स्वामी अवधेशानन्द गिरी महाराजः एकं उत्कृष्टं व्यक्तित्वं साधुसमाजस्य आदर्शं च इति रूपेण सम्पूर्णं संसारं मार्गदर्शनं कुर्वन्ति। ते लाखसंख्याकस्य जनस्य आध्यात्मिकगुरुः सन्ति, ततोऽपि अधिकानां प्रेरणास्रोतं च। स्वामीजी एकः प्रतिष्ठितवक्ता अपि सन्ति, यः मधुरभाषी च हृदये अगाधं प्रेम च संप्रहृत्य स्वकीयैः प्रवचनैः श्रोतृजनानां मनसि निष्कपटतां दृढनिश्चयं च उत्पादयन्ति।
महामण्डलेश्वरः स्वामी अवधेशानन्दः कार्तिकमासस्य पौर्णमास्यां उत्तरप्रदेशे खुर्जानगरे जन्म प्राप्तः। एषः जन्म ब्राह्मणकुले अभवत्। बाल्यकालात् एव ते आत्मन्येव स्थिताः सन्तः, क्रीडनकादिषु रुचिं न प्रदर्शयन्तः बालः आसीत्। सः पूर्वजन्मवृत्तान्ते निरन्तरं स्वपरिवारेण सह चर्चां कुर्वन् दृष्टः। परिवारजनाः तस्य विश्वासं कुर्वन्ति यः स्वामीजी केवलं द्वि वर्षे यावत् गृहं त्यक्त्वा गच्छन्तः आसन्; परं बाल्ये परिवारजनैः पुनः गृहं प्रत्यागत्य जीवनं प्रारब्धम्। तस्मात् अध्यात्मज्ञानस्य इच्छाशक्ति: वर्धमाना अभवत्।
शिक्षा
स्वामीजी शिक्षां प्रारम्भिकरूपेण उत्तरप्रदेशराज्ये खुर्जायां एव समाप्यन्ते स्म। कथ्यते यः नवीकक्षायाः छात्रः सन् ते क्षेत्रे एकः साधुः प्राप्तवान्। तदा तस्य प्रथमं साधुना सह परिचयः, तेषां सिद्ध्यः च साक्षात्कर्तुं अवसरः प्राप्यते। ततो ग्रीष्मावकाशे ते अध्यात्मपठनाय योगाभ्यासाय च आश्रमे गतवन्तः।
एकस्मिन दिने स्वामीजी आश्रमे रात्रौ एकं साधुं एकपादे भूमेः उपरि वायौ तिष्ठन्तं दृष्टवन्तः। एतत् दृष्ट्वा तेषां मनसि अपि अस्य साधने अभिलाषा उत्पन्ना। परं आश्रमस्य अन्ये अधिकारीणः तेषां उक्तवन्तः यः सिद्धयोगिनः साधनां दृष्ट्वा तेन द्वितीयं पुनः एतादृशं न कर्तव्यम्। साधोः समक्षे एषा वार्ता प्रकटिता। साधुः उक्तवान् यत् “एतत् बालकं येन कृतं, तस्मिन् का दोषा? एवं च साधुत्वं प्राप्स्यते इति जानन्तं तं साधुत्वे प्रविशतः पूर्वेऽस्मिन्सर्वं ज्ञातव्यं अस्ति।”
1980 दशके स्वामी अवधेशानन्दः गहनसाधनाय तपस्याय च हिमालयं प्रति गतः। तदा तेन गृहं त्यक्तं, संन्यासजीवने च सम्पूर्णं रमणं कृतम्। ते हिमालयस्य कन्दरासु वनप्रदेशेषु च बहून् मासान् भ्रमन्तः आसन्, परं शान्तिं न प्राप्तवन्तः। तदा तेन चिन्तितं यत् अस्मिन्साधने कस्यचन गुरोः साधना आवश्यकेति, अर्थात् साधनाय प्राप्तये प्रथमं गुरुं अन्वेष्टव्यम्। तस्मिन्नेव काले ते स्वामी अवधूतप्रकाशमहाराजं प्राप्तवन्तः। अवधूतप्रकाशमहाराजः पूर्वमेव आत्मसाक्षात्कारं कृतवन्तः आसन्। योगे ध्याने च तैः विशेषसिद्धिः प्राप्ता, वेदेषु पुराणेषु च सर्वत्र च ज्ञानं श्रेयसां प्राप्तं। बहून् वर्षाणां तपस्यायाः अनन्तरं तैः सत्यज्ञानं प्राप्तम्। तान् सम्प्राप्य स्वामी अवधेशानन्दः अत्यन्तं सन्तुष्टः, तान् स्वस्य गुरुम् अङ्गीकृतवान्। अत्रैव आत्मसाक्षात्कारसाधनाय तस्य आरम्भः अभवत्, च यस्य यात्रायां ते निरन्तरं अग्रे गच्छन्तः।
जूना-अखाडे-आचार्य-महामण्डलेश्वरः इति प्रतिष्ठा
प्रारम्भे स्वामी अवधेशानन्द गिरी महाराजः निरञ्जनी अखाडे निवसन्तः आसन्। अनन्तरं जूना अखाडे संलग्नतायां तान् “स्वामी अवधेशानन्द गिरी” इति नाम्ना सम्बोधितवन्तः। ततः 1998 तमे वर्षे जूना अखाडस्य सर्वे सन्तजनाः तेषु आचार्य महामण्डलेश्वरः इति उपाधिं दत्तवन्तः।
वास्तवे जूना अखाडः हरिद्वारे अवस्थितः भारतवर्षस्य अतिविशालः संन्यासिसमूहः अस्ति, यत्र लक्षसंख्यकः नागासाधवः निवसन्ति। ते तत्र स्वाध्यायं कुर्वन्ति, आध्यात्मिकचेतनां विविधानि तपांसि च कुर्वन्ति। ते स्वमठाश्रमादीनि साधनानि सर्वसाधारणे प्रचार्य, जनानां मनसि अध्यात्मचेतनां सञ्चारयन्ति। अस्य विशालनागसंन्यासिसमूहस्य नेतृत्वं आचार्य महामण्डलेश्वरः श्री अवधेशानन्द गिरी महाराजः कुर्वन्ति, तेन च ते अस्य पीठाधीशः इति कथ्यन्ते।
अनेकानां पुस्तकानां रचयिता
आचार्य महामण्डलेश्वरः अवधेशानन्द गिरी महाराजेन बहूनि पुस्तकाश्च लिखितानि सन्ति। तैः लिखितानि पुस्तकानि प्रकाशितानि च अभवन्। तेषु “सागरस्य मोतयः,” “सत्यम् शिवम् सुन्दरम्,” “प्रेरणायाः पुष्पाणि,” “जीवने दर्शनम्,” “अमृतगङ्गा,” “कल्पवृक्षस्य छायाम्,” “ज्ञानसूत्रम्,” “पूर्णतायाः ओरः,” “आत्मानुभव साधनामन्त्रः,” “ब्रह्म एव सत्यं,” “आत्मालोकः,” “गृहस्थगीता,” “संवारयत जीवनं,” “आत्मावबोधः,” “मुक्तिपथः,” “दृष्टान्तमहासागरः,” “आध्यात्मिककथाः,” “आत्मानुसन्धानः,” “अमृतप्रभाकरः” इत्यादयः अन्तर्भवन्ति। आचार्य महामण्डलेश्वरः प्रभुप्रेमिसङ्घस्य नामकस्य संस्थायाः स्थापना अपि कृतवान्। एषः प्रभुप्रेमिसङ्घः स्वामीजी द्वारा निर्देशितः अस्ति। एषा एकः आध्यात्मिकसंस्था अस्ति, या मानवस्य नैतिकमूल्यानां संरक्षणं, पर्यावरणप्रति जागरूकतां, तथा विश्वशान्त्याः विविधं प्रयासं कुर्वन्ति। अस्य संस्थायाः मुख्यं लक्ष्यं आध्यात्मिक-सांस्कृतिकचेतनायाः जागरणं कृत्वा सम्पूर्णं विश्वे चेतनायाः उत्थानं कर्तुम्।








