भारतस्य क्रान्तिकारी इतिहासे पुरुषाणां इतिहासः अतुलनीयः अस्ति; किन्तु कतिपय वीराः महिलाः अपि आसन्, याः स्वकीय परिवारं च पारं गत्वा मातृभूमिं स्वतन्त्रं कर्तुं संघर्षं कृतवन्तः। दुर्गाभाभी एषा महान् विभूतिः अस्ति।
दुर्गादेवी का जन्म प्रयागे सेवानिवृत्तन्यायाधीश पण्डितः बाँकेबिहारीनागरस्य गृहे सप्तम अक्टोबर, 1907 तमे वर्षे अभवत्। जन्मस्य किंचिन्काले मातरः देहान्तः जातः, तेन तां पितृभगिन्या पालनं कृतम्। एकादश वर्षाणि अल्पायुः दुर्गायाः विवाहः लाहौरस्य सम्पन्न परिवारे भगवती चरण बोहरा इत्यस्मिन् अभवत्। भगवती भाईः अंग्रेज भक्तस्य पिता अवकाशप्राप्त रेलवे अधिकारी आसीत्। तं रायबहादुर इत्यपदं अपि प्राप्यति; किन्तु भगवती प्रारम्भे ही अंग्रेजानां निष्कासनाय धुनं श्वसति स्म। अतः ते क्रान्तिकारी आन्दोलनस्य भागं कृतवन्तः।
दुर्गाभाभी अपि स्वं पत्युः कर्मणि सहायकं कृतवती। किंचित्कालस्य उपरि तेषां गृहे बालकस्य जन्मः अभवत्, यस्य नाम शचीन्द्रं कृतम्। भगवती प्रायः दलस्य कार्ये बहिः वा भूमिगतं स्थले स्थास्यन्ति, एषां दृष्ट्या सूचनानां आदान-प्रदानं दुर्गाभाभी एव कृतवती। ते प्रायः विस्फोटकानां वा विस्फोटकस्य सामग्रीं एका स्थानात् अन्यं स्थानं नयन्ति। महिला इति दृष्त्वा पुलिसः ताभ्याम् उपरि शकं न उपागच्छत्।
यदा भगतसिंहः च अन्याः क्रान्तिवीराः लाहौरनगरे पुलिस अधिकारी साण्डर्सस्य दिवसे तस्य कार्यालयस्य समक्ष वधं कृतवन्तः, तदा तेषां अन्वेषणाय पुलिसः नगरे भ्रमति। अनेन समये तान् लाहौरात् निःसृत्य आवश्यकं आसीत्। तदा दुर्गाभाभी समुपस्थिताः। भगतसिंहेन स्वस्य केशः विमुञ्च हैडइति धारयित्वा एकस्मिन् आधुनिके शिक्षिते युवकः इव गत्वा। तस्य सह दुर्गाभाभी स्वस्य लघु शिशु शचीन्द्रं गोधेयन्ती स्थिताः। सुखदेवः तेषां अनुचरः अभवत्, चन्द्रशेखर आजादः अपि वेषं परिवर्तितवन्। एषा प्रकारः सर्वे पुलिसस्य दृष्टिं निरस्य रेलयानेन लाहौरात् निःसृताः।
दुर्गाभाभी जीवनस्य सर्वाधिक दुःखदः क्षणः तदा आगतः, यदा भगवती रावी नदीतटे विस्फोटकस्य परीक्षणं कर्तुं 28 मई, 1930 तमे दिने मृत्युं प्राप्यते। सहयात्रीणः श्रद्धांजलिं दत्वा तत्र एव तस्य समाधिं निर्मितवन्। दुर्गाभाभी पत्युः अन्तिमदर्शनं अपि न कर्तुं शक्यते। ततः अपि तैः धैर्यं न हानं कृतवती च क्रान्तिकारी आन्दोलनस्य सहकार्यं ददाति स्म। 12 सितम्बर, 1931 तमे ताः अपि पुलिसस्य हस्ते गत्वा आगत्याः। तानां 15 दिवसानि कारागारे स्थले च त्रिसंवत्सराणि नगरे एव बद्धः कर्तव्यं जातम्।
भगतसिंह, सुखदेव, राजगुरू, आजाद इत्यादयः मृत्युं प्राप्य 1936 तमे वर्षे दुर्गाभाभी गाजियाबादं आगत्य प्यारेलाल-कन्या-विद्यालये शिक्षां आरभत। किंचित्कालं ताः कांग्रेससमेतं च आगत्य, किन्तु शीघ्रं तस्मिन् मोहः भङ्गः जातः। तदनन्तरम् अडयार (तमिलनाडु) गत्वा मोण्टेसरी पद्धत्याः प्रशिक्षणं प्राप्य 20 जुलाई, 1940 तमे लखनऊ नगरे एकं बाल विद्यालयं उद्घाटितवती। लखनऊ नगरे एव तस्या ‘शहीद स्मारक शोध केन्द्र एवं संग्रहालयं’ अपि स्थापिता, यः शोधार्थिभ्यः अद्यापि प्रचुरं साहाय्यं ददाति।
अन्तिमदिवसेषु ताः स्वपुत्रं शचीन्द्रं गाजियाबादे सह निवासं कृतवती। जीवनस्य सर्वं किञ्चित् क्षणं समाजे समर्पितं कुर्वती क्रान्तिकारी दुर्गाभाभी 14 अक्टोबर, 1999 तमे दिने देहान्तं प्राप्यते।








