लोकसभायाः सत्रात् पूर्वं पि. एम्. नरेन्द्र मोदी-वर्यस्य अभिभाषणस्य विषये काङ्ग्रेस्-पक्षः प्रश्नम् अकरोत्। दलः सोमवासरे अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दातुं किमपि नूतनं नास्ति इति। 18 तमस्य लोकसभायाः आरम्भात् पूर्वं अपि सः यथारीति वार्तां विचलयितुं प्रयतते स्म। काङ्ग्रेस्-पक्षस्य महासचिवः जैराम् रमेशः अवदत् यत् प्रधानमन्त्री जनानां निर्णयस्य यथार्थः अर्थः अस्ति इति प्रमाणं न दत्तवान् इति। जैराम् रमेशः अवदत् यत्, “अस्वाभाविकः प्रधानमन्त्री लोकसभानिर्वाचने व्यक्तिगतरूपेण, राजनैतिकरूपेण, नैतिकरूपेण च घोरं पराजयं प्राप्नोत्। सः सर्वदा इव संसदस्य बहिः स्वस्य ‘राष्ट्रस्य नामस्य सन्देशम्’ प्रेषितवान् अस्ति। प्रधानमन्त्री स्वस्य भाषणे किमपि नूतनं न उक्तवान्।
सर्वदा इव व्यामोहः एव उक्तः अस्ति। विपक्षः प्रत्येकनिमेषस्य गणनां याचयिष्यति, जैराम् रमेशः एक्स् इत्यत्र एकं पोस्ट् अलिखत्, “सः जनानाम् निर्णयस्य यथार्थः अर्थः जानाति इति प्रमाणं न दत्तवान्, येन सः वाराणसी-नगरे लघुतरं शङ्काजनकं च विजयं प्राप्नोत्” इति। रमेशः अपि अवदत् यत्, “ते कस्यापि प्रकारेण शङ्किताः न भवेयुः। इण्डिया-जनबंधन् इत्येषा तान् प्रतिनिमेषम् अकौण्ट् इति पृच्छति। ते पूर्णतया उद्घाटिताः सन्ति। “पि. एम्. मोदी अवदत्-18 तमस्य लोकसभायाः प्रथमसम्मेळनस्य पूर्वसन्ध्यायां भाषणे पि. एम्. मोदी अवदत् यत् भारतं उत्तरदायी-विपक्षस्य आवश्यकता अस्ति इति। जनाः महत्त्वं इच्छन्ति, न तु उद्घोषणं इच्छन्ति। पी. एम्. मोदी अवदत् यत् जनाः विपक्षात् उत्तमान् उपायान् अपेक्षन्ते, परन्तु अद्यावधि तत् निराशाजनकम् अस्ति इति। आशा अस्ति यत् विपक्षः स्वपात्रं निर्वहति, लोकतन्त्रस्य मर्यादां च धारयति। सः अपि स्मारयत् यत् आपत्कालस्य 50 तमः वार्षिकोत्सवः जून्-मासस्य 25 दिनाङ्के अस्ति इति। सः तत् भारतस्य लोकतन्त्रस्य उपरि “कृष्णवर्णः” इति अवोचत्।
पि. एम्. मोदी-वर्यस्य अभिभाषणस्य विषये काङ्ग्रेस्-पक्षः स्पष्टम् अवधानं दत्तवान्, “किमपि नूतनं न वदतु, विपक्षः प्रतिनिमेषम् लेखा याचयिष्यति” इति
On: Tuesday, August 5, 2025 5:06 PM
---Advertisement---







