सर्जियो गोर नामकः न केवलं पराङ्मुखः अधिकारी, अपि तु सः विश्वासपात्रः च। तेन अस्य नियुक्तिः परम्परातीताऽपि सत्त्वा अत्यन्तं फलप्रदा भविष्यति।
अमेरिकायाः नूतनः भारतदूतः सर्जिओ गोः – परम्परातः भिन्नः, किन्तु राष्ट्रपतिनिकटविश्वासः महत्त्ववान्
रॉबर्ट् ब्लैक्विल्, यः भारतस्य सफलतमः अमेरिकीयदूतः स्मृतः, कथां प्रायः स्मारयति यथा जॉर्ज् डब्ल्यू बुशः तं नियुक्तवान्। तदा राष्ट्रपतिः उक्तवान् – “एकं कोटिजनाः, प्रजातन्त्रं, दशकोटि मुस्लिमाः, न च अल्-क़ायदा।” ततः विस्मयेन अवदत् – “वाह्।”
अस्य स्मरणेन ज्ञायते यत् न केवलं राजनैतिकानुभवः, अपि तु राष्ट्रपतिनः विश्वासः एव नूतनदिल्लीमध्ये फलदायी भवति। तेनैव कारणेन डोनाल्ड् ट्रम्पेन सर्जिओ गोः भारतदूतपदे नियुक्तः।
गोः केवलं अष्टत्रिंशद्वयस्कः, न कदापि विदेशसेवायाम्, न च संधिनिर्माणे, न च भारतविशेषज्ञजाले भागः अभवत्। तथापि सः ट्रम्पस्य समीपे अभियानेषु च श्वेतगृहे च निरन्तरं स्थितवान्, अन्ते राष्ट्रपतिपरिचारककार्यालयस्य प्रमुखः जातः। तस्मात् अस्य नियुक्तिः परम्परातः भिन्ना, किन्तु प्रभावशालिनी।
इदानीं भारत–अमेरिका सम्बन्धाः तनावयुक्ताः। व्यापारविवादाः, ऊर्जा-आयातेषु अमेरिकायाः कठोरनीतिः, रूस् विषयक मतभेदाः, स्थगिताः रक्षा-सन्धयः च तत्र सन्ति। ट्रम्पः अपि अप्रसन्नः यतः भारतं पाकिस्तानस्य युद्धविरामे तस्य भूमिकां न स्वीकारितवद्।
एषः समयः पुनर्मूल्याङ्कनस्य, न तु प्रसन्नस्य। तथापि, एवमेव समये गोः इव राष्ट्रपतिनः निकटविश्वासः दूतः उपयोगी भवितुम् अर्हति। सः यदा वदति, तदा केवलं राजनैतिकस्य संयतवाणीं न, अपि तु राष्ट्रपतिनः प्रत्यक्षस्वरं वहति।
सर्जिओ गोः – नूतनदूतस्य भारतदौत्ये चुनौती च अवसरः
सर्जिओ गोः, अमेरिकायाः भारतदूतः विशेषदूतश्च दक्षिण-मध्यएशियायाः, राष्ट्रपतिनः प्रत्यक्षविश्वासेन नियुक्तः। अस्य नियुक्तिः रिचर्ड् होलब्रुकस्य विफलायाः भूमिकायाः स्मरणं जनयति, किन्तु नूतनदिल्ली तादृशं मध्यस्थभावं न सहते। यदि गोः आत्मानं क्षेत्रीयसमाधानकर्तारं मन्येत, तर्हि तस्यावगाहनं शीघ्रं खण्डितं भविष्यति। भारतस्य उत्तरः प्रायः मौनं शीतलं च भवति।
तस्य कार्यसूची दुर्धरा— व्यापारतनावः शमनम्, रक्षा-सुरक्षायाः पुनरुत्थानम्, ऊर्जा-जलवायुसहकार्ये अवसरस्य दृष्टिः, च पञ्चमिलियनभारतीय-अमेरिकीजनाः जीवत्पुलः इत्येव, सर्वे अपि सम्बन्धस्य मूलाधाराः। गोः स्वयं प्रवासीजीवनस्य यशोगाथां वहति।
समकालीनम्, भारतं अपि विकल्पान् विस्तारयति— चीनसंबन्धः पुनरारम्भः, रूस्-सम्बन्धेषु विशेषसौहार्दम्, प्रधानमन्त्रिणः तिआञ्जिन्-शिखरसम्मेलनं च तस्य बहुध्रुवनीतिं सूचयन्ति। तथापि, सर्वेषां मध्ये अमेरिकायाः स्थानं अनिवार्यमेव। व्यापार-प्रौद्योगिकी-रक्षा-वैश्विकप्रभावेषु तुलनीयः साझेदारी अन्यत्र नास्ति।
मोदी-ट्रम्पयोः पूर्वसौहार्दं (“Howdy Modi”, “Namaste Trump”) पुनर्जीवयितुं शक्यम् चेत्, वर्तमानगतिरोधः शमयितुं सामर्थ्यं स्यात्। अस्मिन् सन्दर्भे गोः ट्रम्पनिकटत्वं एकं सेतुं भवितुमर्हति। किन्तु तस्मात् विनयः धैर्यं च अपेक्षितम्।
यद्यपि गोः नियुक्तिः आलोचनां जन्मयति, तथापि राजदूतपदे परम्परायाः अनुभवः न केवलं प्रासङ्गिकः, अपि तु राष्ट्रपति-समीपप्रवेशः, मनःस्थितिः, तथा कर्तृत्वशक्तिरेव निर्णायकाः। यदि सः श्रोतुं तथा संवादं कर्तुं समर्थः, तर्हि अस्य नियुक्तिः अपि एकं नूतनं मोडबिन्दुं सूचयेत्।
भारत–अमेरिका सम्बन्धौ केवलं परस्पराय महत्त्ववन्तौ न स्तः, अपि तु २१ शताब्दी-विश्वव्यवस्थायाः निर्माणे अपरिहार्यौ स्तः। अस्मिन् कार्ये गोः-कार्यकालः निर्णायकः स्यात्, यदा शीघ्रं सीनेट्-अनुमोदनं लभेत् च कठिनकार्यं आरभेत्।







