सीतामढ्यां गत पञ्चवर्षाभ्यन्तरे जनजागरणकार्यक्रमं सञ्चालयति। जगज्जननी श्रीसीता मातुः प्राकट्यस्थले सीतामढ्यां मातुः सीतायाः विश्वस्य सर्वोच्चप्रतिमायाः प्रतिष्ठां कर्तुं गच्छति। परिषदस्य मतं यत् एषा प्रतिमा केवलं प्रतिष्ठा न भवति, अपितु श्रीभगवत्याः रूपेण प्रथमवारं मातुः सीतायाः प्रतिष्ठा सम्पद्यते। अतः अस्य स्थले शक्तिक्षेत्रस्य पर्यटकस्थलस्य च रूपेण विकसनं कर्तव्यमिति संकल्पितं, तथा श्रीभगवत्याः तीर्थस्थलस्य रूपेण अपि अस्य विकसनं करिष्यते।
एतस्मिन्नेव क्रमे परिषदः पदाधिकारी बिहारराज्यपालं श्रीमन्महाशयम् राजेन्द्रविश्वनाथार्लेकरं प्रति गत्वा परिषदया कृतानां कार्याणां विषये अवगमयितवन्तः। महामहिमः उक्तवान् यत् अहं अस्मिन पुनीते कार्ये सदा सहायकः भविष्यामि। तेन चोक्तं यत् सीतामाता जगज्जननी अस्ति, मम सौभाग्यं भवेत् यदि अहं अपि तस्याः निमित्तं किञ्चित् कर्तुं शक्नुवानि।








