---Advertisement---

श्रीभगवत्याः रूपेण मातुः सीतायाः प्रथमं प्रतिष्ठायाः क्रमेण एतत् स्थलं शक्तितीर्थरूपेण विकसितुं संकल्पितम्

On: Wednesday, August 6, 2025 1:58 AM
---Advertisement---

रामायण रिसर्च काउंसिल सीतामढ़्यां गतपञ्चवर्षेभ्यः जनजागरूकताभियानं कारयति, जगज्जननी श्रीसीता-जन्मस्थले सीतामढ़्यां मातुः सीतायाः विश्वस्य सर्वतोच्चप्रतिमायाः प्रतिष्ठायाः योजना अस्ति। काउंसिलस्य मतं यत् एषा केवलं प्रतिमास्थापना एव न, अपितु श्रीभगवत्याः रूपेण मातुः सीतायाः प्रथमं प्रतिष्ठायाः क्रमेण एतत् स्थलं शक्तितीर्थरूपेण विकसितुं संकल्पितम्। अनेनैव क्रमण परिषदस्य पदाधिकारीभिः “रामायण वार्ता” पाक्षिकपत्रिकायाः प्रचारः कृतः, जनाः रामायण वार्ता पत्रिकां प्रति अतीव उत्साहिताः सन्ति। 

अष्टमे अक्टूबरतिथौ गतदिवसेषु परिषदस्य दल-त्रिनिदाद्-टोबैगो राष्ट्रस्य राजदूतं डॉ रोजर गोपालम् समागत्य परिषदस्य कार्याणि अवगतवत्। सः स्वसम्बोधनं कृत्वा उवाच यत् भारतस्य अस्माकं च राष्ट्रयोः संस्कृति समानाः सन्ति, अहम् आत्मनः गर्वं अनुभवामि यत् रामायण अनुसन्धान परिषद् तादृशं ग्रन्थं रचयत् यः अयोध्यायाः ५०० वर्षाणां संघर्षं प्रकाशयति। सः उक्तवान् यत् रामः अस्माकं अपि आदर्शः अस्ति, वयं उभौ राष्ट्रौ सांस्कृतिकविरासतस्य संरक्षणे कार्यं सह कर्तुं शक्नुवन्ति। तेन उक्तं यत् अस्माकं देशे हनुमतः ८२ फीट् उन्नतिः प्रतिमा अस्ति, अस्माकं जनाः तस्य पूजां कुर्वन्ति। 

अन्यस्य मिलनस्य प्रसंगे परिषदस्य दल-श्रीलंकाराजदूतस्य राजनीतिक-उपदेष्टारं समागत्य परिषदस्य कार्याणि तस्य समक्षे प्रदर्शितवती।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---