विश्वनाथ मंदिर भगवान शिवस्य द्वादश ज्योतिर्लिंगेषु एकं अस्ति। वाराणसी नगरे ज्ञानवापी मस्जिदस्य प्रकरणम् अत्यधिकं चर्चितम् अस्ति। ज्ञानवापी मस्जिदे यथापरिसेवायाः विवादः यः किञ्चिदधिकम् पुरातनस्य विध्वंसगाथायाः पुनरुत्थानं जातम्, तस्मिन् कारणे पुरातनकल्पनानाम् आधारेण दावे कृते यत् अत्र विश्वनाथ मंदिरस्य विनाशेन ज्ञानवापी मस्जिदा निर्माणं जातम्। पौराणिकमान्यतायाः अनुसारं काशी विश्वनाथ मंदिरस्य इतिहासः युगयुगान्तरे अस्ति। विश्वनाथ मंदिरः भगवान शिवस्य उत्तर प्रदेशस्य वाराणसी नगरे गंगायाः किनारे स्थितमस्ति। काशी विश्वनाथ मंदिरः विश्वेश्वर नामना अपि प्रसिद्धमस्ति। विश्वेश्वरः शब्दस्य अर्थः “ब्रह्माण्डस्य शासकः” अस्ति। एषः मंदिरः बहुसंख्यकवर्षाणां यावत् वाराणसी नगरे स्थितमस्ति। मुग़ल शासकाणां द्वारा अनेकेषु कालेषु काशी विश्वनाथ मंदिरस्य विध्वंसः कृतः, हिदू धर्मस्य प्रतीकः च पावनमंदिराणाम् एकं मान्यम् अस्ति। आइये, विध्वंसस्य च निर्माणस्य च समपृच्छामः काशी विश्वनाथ मंदिरस्य इतिहासं विषये।
विश्वनाथ मंदिरस्य इतिहासः सहस्त्रद्वयं वर्षाणां प्राचीनः अस्ति। एषः मंदिरः गंगा नदीस्य पश्चिम तटपर स्थितमस्ति। कथ्यते यः एषः मंदिरः पुनः 11 वीं शताब्द्यां राजा हरिश्चन्द्रेण निर्माणं प्राप्तम्। 1194 ईसवी तमे मुहम्मद गौरीणं ध्वस्तं कृतम्। पुनः मंदिरस्य निर्माणं कृतम् परंतु 1447 ईसवी तमे जौनपुरस्य सुलतानः महमूद शाहः अत्र पुनः तुडयितवान्। इतिहासस्य पृष्ठेषु दृष्ट्वा ज्ञायते यः काशी मंदिरस्य निर्माणं च विध्वंसः च 11 वीं शताब्द्यां यावत् 15 वीं शताब्द्यां पर्यन्तं चालयामास। औरंगजेबः 18 अप्रैल 1669 तमे एषः मंदिरः ध्वस्तं कृतवान्।
1585 तमे राजा टोडरमलस्य साहाय्येन पण्डित नारायण भट्टेन विश्वनाथ मंदिरस्य पुनर्निर्माणं कृतम् किन्तु 1632 तमे शाहजहाँः मंदिरस्य विध्वंसाय स्वसेना प्रेषितवान् किन्तु सेना स्वकर्मे सफलम् न अभवत्। पश्चात् औरंगजेबः 18 अप्रैल 1669 तमे एषः मंदिरः ध्वस्तं कृतवान्।
अहिल्याबाई होल्करः 1780 तमे वर्तमानमंदिरस्य पुनर्निर्माणं कृतम्। ततः 125 वर्षाणि यावत् तत्र किञ्चित् मंदिरं न आसीत्। वर्तमानस्य बाबा विश्वनाथ मंदिरस्य निर्माणं महारानी अहिल्याबाई होल्करः 1780 तमे कृतम्। अनन्तर महाराजा रणजीत सिंहः 1853 तमे 1000 किलोग्रामं स्वर्णं दानं दातुम् अकरोत्। एषः मंदिरः दर्शनाय आदि शंकराचार्यः, संत एकनाथः, रामकृष्ण परमहंसः, स्वामी विवेकानन्दः, महर्षि दयानन्दः, गोस्वामी तुलसीदासः इत्यादयः अपि आगताः।
मंदिरस्य सह ज्ञानवापी मस्जिद अस्ति। कथ्यते यः मस्जिदः मंदिरस्य मूलस्थानम् अत्र निर्माणं जातम्। ज्ञानवापी मस्जिदं मुग़ल शासकः औरंगजेबः मंदिरं खण्डयित्वा निर्माणं कृतवान्। एषा कथा गुप्त इतिहासकारः डॉ. विश्वंभर नाथ पाण्डेयः पुस्तकस्य “भारतीय संस्कृति, मुग़ल विरासत: औरंगजेब के फ़रमान” इति प्रसिद्धः पुस्तकस्य उल्लेखे प्राप्तवती अस्ति।
कथा किम् अस्ति?
पट्टाभि सीतारमैया: पुस्तकस्य “फेदर्स एंड स्टोन्स” इति अनुसारेण विश्वनाथ मंदिरस्य विध्वंसस्य सम्बन्धे औरंगजेबस्य आदेशस्य कारणस्य विषये डॉ. विश्वंभर नाथ पाण्डेय स्वस्य पुस्तकस्य 119 च 120 पृष्ठे चर्चितम्। यथानुसारं एकदा औरंगजेबः बनारसस्य निकटप्रदेशात् याते, सर्वे हिन्दू दरबारी गंगा स्नानाय च विश्वनाथ दर्शनाय च काशी आगतवन्तः। विश्वनाथ दर्शनं कृत्वा जनाः निर्गताः यदा, कच्छस्य एक-रानी गुम्फिता अस्ति। यदा तस्याः अन्वेषणं जाताः तदा मंदिरस्य अधः तहखाने वस्त्राभूषणहीनं भयातुरां राणिम् दृष्ट्वा। यदा औरंगजेबः पण्डानां दुष्कार्यं ज्ञातवान्, तदा सः अत्यन्तः क्रुद्धः जातवान् च उक्तवान् यः यत्र मंदिरस्य गर्भगृहस्य अधः एवायं प्रकारस्य चौर्यं च बलात्कारः, तत्र निश्चितं ईश्वरस्य गृहम् न अस्ति। सः तत्कालं मंदिरस्य ध्वंसाय आदेशं प्रेषितवान्। औरंगजेबस्य आदेशः तत्क्षणं पालनं जातम् किन्तु यदा कच्छस्य राणी उक्तं यत् मंदिरस्य दोषः न अस्ति, दोषी तु तत्र पण्डाः अस्ति, तर्हि सः इच्छा प्रकटितवान् यः मंदिरस्य पुनः निर्माणं क्रियेत। किन्तु औरंगजेबस्य धार्मिकविश्वासेन पुनः नवीन मंदिरं निर्माणं असम्भवम् आसीत्, अतः सः मस्जिदं स्थापयित्वा राण्याः इच्छा पूरितवान्।
ज्ञानवापी नाम कस्याति?
किञ्चित् मान्यतासु अनुसारः अकबरः 1585 तमे नवा मजहबः दीन-ए-इलाही अंतर्गतं विश्वनाथ मंदिरं च ज्ञानवापी मस्जिदं च निर्माणं कृतवान्। मस्जिदस्य च विश्वनाथ मंदिरस्य मध्य 10 फीट इति गहनकूपं अस्ति यः ज्ञानवापी इति नाम्ना प्रसिद्धः अस्ति। एषः कूपं स्कंद पुराणे अपि उल्लिखितः अस्ति। कथ्यते यः शिवः स्वस्य त्रिशूलस्य माध्यमेन एषः कूपं निर्माणं कृतवान्। शिवः तत्र स्वस्य पत्नी पार्वतीं ज्ञानं दातुम् उपविशत्, अतः एषः स्थानः ज्ञानवापी इति नाम्ना प्रसिद्धम् अस्ति। किंवदन्तयः, सामान्यजनमानसस्य मान्यतायाः अनुसारः एषः कूपं प्राचीनकालस्य तत्सम्बन्धं अस्ति।
मंदिर-मस्जिदयोः मध्ये एकः कूपः अस्ति यः ज्ञानवापी कूपं इति प्रसिद्धः अस्ति।
विश्वनाथ मंदिरस्य आकारः
विश्वनाथ मंदिरस्य प्रमुखः शिवलिङ्गः 60 सेंटीमीटरः दीर्घः च 90 सेंटीमीटरपरिधिः अस्ति। मुख्यमंदिरस्य परिश्रमे कालभैरवः, कार्तिकेयः, विष्णुः, गणेशः, पार्वती च शनि इत्यादीनां लघूनां मंदिराणि अस्ति। मंदिरे 3 सुवर्णगुंबदः अस्ति, यानि 1839 तमे पंजाबस्य महाराजा रणजीत सिंहः स्थापितवान्। मंदिर-मस्जिदयोः मध्ये एकः कूपः अस्ति यः ज्ञानवापी कूपं इति प्रसिद्धः अस्ति। ज्ञानवापी कूपः स्कंद पुराणे अपि उल्लिखितम् अस्ति। कथ्यते यः मुग़ल आक्रमणस्य समये शिवलिङ्गः ज्ञानवापी कुएं छादितम्।








