---Advertisement---

कोर्नक्-मन्दिरं- भारतस्य प्रमुखेषु सूर्यमन्दिरेषु अन्यतमम् अस्ति

On: Tuesday, August 5, 2025 6:59 PM
---Advertisement---

कोर्नक्-मन्दिरं भवान् 10 रूप्यकाणां नोटस्य पृष्ठभागे कोर्नक्-सूर्यमन्दिरस्य चित्रं अवश्यं दृष्टवान् स्यात्। इदं भारतस्य प्रमुखेषु सूर्यमन्दिरेषु अन्यतमम् अस्ति। इदं मन्दिरं एवं निर्मितम् आसीत् यत् सूर्यस्य प्रथमं किरणं पूजास्थले, देवस्य प्रतिमायां च पतति स्म। कोणार्क-सूर्यमन्दिरं भारतस्य ओडिशा-राज्यस्य जगन्नाथ-पुरी-नगरात् ३५ कि. मी. दूरे कोणार्क-नगरे स्थितम् अस्ति। इदं मन्दिरं कलिङ्ग-वास्तुकलायाः शैल्या निर्मितम् आसीत्। इदं मन्दिरं वालुकाशिलया ग्रानैट् इत्यनेन च निर्मितम् अस्ति।

कोणार्क-मन्दिरस्य इतिहासः कोणार्क-मन्दिरं सूर्यदेवाय समर्पितम् अस्ति। इदं सम्पूर्णे विश्वे प्रसिद्धम् अस्ति। सम्पूर्णे देशात्, विश्वात् च बहुसङ्ख्यकाः भक्ताः सूर्यदेवस्य दर्शनार्थं, देवालयस्य दर्शनार्थं च कोणार्क-नगरं आगच्छन्ति। कोणार्कमन्दिरं 1984 तमे वर्षे यूनेस्को-संस्थया विश्वपरम्परास्थलत्वेन मान्यतां प्राप्नोत्। कोणार्कमन्दिरस्य निर्माणस्य विषये इतिहासज्ञानां मध्ये भिन्नाभिप्रायः अस्ति। अनेके विद्वांसः कथयन्ति यत् गङ्गा-वंशस्य शासकः राजा नृसिंहदेवः कोणार्क-मन्दिरस्य निर्माणं कृतवान् इति। अत्रान्तरे, केचन विशेषज्ञाः तर्कयन्ति यत् राजा नृसिंहदेवस्य मृत्योः अनन्तरं पूर्वतनस्य कोणार्कमन्दिरस्य निर्माणं न अभवत् इति। सम्प्रति मन्दिरस्य अपूर्ण-भग्नावशेषस्य मुख्यकारणं राजा नृसिंहदेवस्य मृत्युः इति कथ्यते। परन्तु तस्य प्रामाणिकतायाः अभावः अस्ति। ज्ञानानुगुणं, 1260 तमे वर्षे कोणार्कमन्दिरस्य निर्माणं जातम्। परन्तु, राजा नृसिंहदेवस्य शासनं 1282  पर्यन्तं अन्ववर्तत।

मन्दिरस्य किं पौराणिककथा अस्ति?

अस्य मन्दिरस्य इतिहासस्य विषये, पुराणानाम् अनुगुणं, भगवतः श्रीकृष्णस्य पुत्रः सांबः एकदा नारद-मुनिं दुर्बलं कृतवान् इति कथ्यते। अनेन नारदः क्रुद्धः शपितः च अभवत्। शापेन शम्बः कुष्ठरोगेण पीडितः अभवत्। सम्बः मित्रवने चन्द्रभागा-नद्याः सङ्गमस्थाने सूर्यदेवस्य कठोरं तपस्सु कृतवान्। सूर्यदेवः वैद्यः इति मन्यते। ईश्वरस्य सूर्यस्य पूजया सर्वरोगाणां मुक्तिः भवति इति धार्मिकविश्वासः अस्ति। अतः साम्बा अपि सूर्यदेवं प्रसन्नं कर्तुं कठिनं पूजाम् अकरोत्। तस्मिन् समये सूर्यदेवः प्रसन्नः भूत्वा साम्बाः स्वस्थः अभवत्। ततः साम्बाः कोणार्क-नगरे सूर्यदेवस्य मन्दिरं निर्मातुं निश्चितवान्। यदा सम्बः चन्द्रभागा-नद्यां स्नानम् अकरोत् तदा सः वास्तुशास्त्रज्ञेन विश्वकर्मा-जी इत्यनेन निर्मितस्य सूर्यदेवस्य प्रतिमाम् अवाप्नोत् इति कथ्यते। पश्चात् सम्बः मित्रवने सूर्यमन्दिरं निरमात्।

कोणार्क-सूर्यमन्दिरं

कोणार्क-सूर्यमन्दिरं भारतस्य ओडिशा-राज्यस्य जगन्नाथ-पुरी-नगरात् ३५ कि. मी. दूरे, कोणार्क-नगरे स्थितम् अस्ति। इदं मन्दिरं कलिङ्ग-वास्तुकलायाः शैल्या निर्मितम् आसीत्। इदं मन्दिरं वालुकाशिलया ग्रानैट् इत्यनेन च निर्मितम् अस्ति। कोणार्क इति शब्दद्वयेन, कोणं, आर्क् इत्येतैः च युक्तम् अस्ति। अर्कस्य अर्थः सूर्यदेवः इति। अस्मिन् मन्दिरे सूर्यदेवः रथं चालयति। इदं मन्दिरं पूर्वदिशं प्रति निर्मितम् अस्ति, येन सूर्यस्य प्रथमा किरणः मन्दिरस्य प्रवेशद्वारं प्रविशति। अस्य मन्दिरस्य संरचना रथ-आकारस्य अस्ति।

रथस्य महत्त्वम्

सूर्यमन्दिरस्य समयस्य गतिं प्रतिबिम्बयति। इदं मन्दिरं सूर्यदेवस्य रथरूपेण निर्मितम् अस्ति। अस्मिन् रथस्य चक्राणां 12 युग्माणि सन्ति। तस्मिन् एव समये अयं रथः 7 अश्वान् आकर्षयन् दृश्यते। एते 7 अश्वाः 7 दिवसाणां प्रतीकानि सन्ति। 12 चक्राणि वर्षस्य 12 मासानां प्रतीकानि इति अपि मन्यते। केषुचित् स्थानेषु एते 12 युग्मयुक्ताः चक्राणि अपि दिने 24 घण्टाः इति दृश्यन्ते। एतेषु चत्वारः चक्राणि अद्यापि समयनिर्देशनार्थं सनग्लास्-रूपेण उपयुज्यन्ते। अस्मिन् मन्दिरे 8 ताडानि अपि सन्ति यानि दिवसस्य 8 घण्टाः प्रतिनिधित्वं कुर्वन्ति। 4.मंदिर सोमनाथमन्दिरं सोमनाथमन्दिरं मानवभक्तेः शिल्पकलायाः च कालातीतं प्रमाणम् अस्ति। भारतस्य पश्चिमतटे स्थिते अस्मिन् प्रतिष्ठिते मन्दिरे शताब्दशः परिवर्तनं, श्रद्धा, सांस्कृतिक-आदानप्रदानम् च दृष्टम् अस्ति। मह्यं सङ्गृहयन्तु यतोहि वयं भव्यस्य सोमनाथमन्दिरस्य गहनं महत्त्वं, आकर्षकाणि कथां च अन्वेष्टुं चित्ताकर्षकयात्रां करिष्यामः। परिचयः-सोमनाथ्-मन्दिरं, अरेबियन्-सागरस्य नील-तटे स्थितम् अस्ति, यत् भारतस्य आध्यात्मिक-सांस्कृतिक-विन्यासे अद्भुतं रत्नम् अस्ति। ब्रह्माण्डस्य संरक्षकरूपेण शिवाय समर्पितं चिरस्थायि-तीर्थस्थानरूपेण इदं मन्दिरं भक्ति-वास्तुकलायाः च उज्ज्वलताम् आच्छादयति। सोमनाथमन्दिरस्य ऐतिहासिकं महत्त्वं इतिहासस्य पृष्ठेषु विजयस्य, विनाशस्य, पुनरुत्थानस्य च कथा अभिलेखितम् अस्ति, येन सोमनाथमन्दिरस्य कथा रूपिता। प्राचीनकालात् एव इदं मन्दिरं कालस्य मानदण्डं पूरयति, तथा च वंशानां उत्थानस्य पतनस्य च साक्षी अस्ति, येषु प्रत्येकं स्वस्य पवित्रभूमौ अमूर्यचिह्नम् अस्थापयत्। वास्तुकलायाः चमत्कारः-विन्यासः विन्यासः च सोमनाथमन्दिरस्य वास्तुकलायाः शक्तिं दर्शकेभ्यः विस्मयं जनयति, यतः ते तस्य जटिलानि उत्कीर्णानि स्तम्भानि, भव्यानि गुम्बजाः, अलङ्कृतानि शिखरानि च पश्यन्ति। देवालयस्य विन्यासः द्रविड-चालुक्य-वास्तुकलायाः शैल्याः समन्वयपूर्णः मिश्रः अस्ति, यः विविधयुगानां कलात्मक-अभिव्यक्तेः मिश्रणं प्रतिबिम्बयति। आध्यात्मिक-प्रतीकवादः, पौराणिककथाः च गहन-आध्यात्मिक-प्रतीकवादेन आच्छादिताः सन्ति, मन्दिरस्य विन्यासः, प्रतिमाः च हिन्दु-पौराणिककथानां कथां कथयन्ति। भगवतः शिवस्य ब्रह्मांडीय-नृत्यात् आरभ्य सृष्टेः विनाशस्य च अनन्त-चक्रपर्यन्तं मन्दिर-विन्यासस्य प्रत्येकं पक्षः ब्रह्मांडीय-व्यवस्थां प्रतिबिम्बयति। कालस्य वालुकायाः माध्यमेन-मन्दिरस्य स्थितिस्थापकता इतिहासस्य पृष्ठेषु मन्दिरस्य विनाशस्य, तदनन्तरं समर्पकैः शासकैः संरक्षकैः च तस्य नवीकरणस्य च कथाः अभिलेखितानि सन्ति। मन्दिरस्य नम्यता तस्य भक्तानां अविश्रान्तविश्वासस्य प्रमाणम् अस्ति, ये शताब्दशः आवर्तमानानां समस्यानां सत्सु अपि तस्य पवित्रतायाः संरक्षकरूपेण स्थितवन्तः। उत्सव-मन्दिर-उत्सवेषु सांस्कृतिक-जीवन्तता, पारम्परिक-धातुः लयबद्ध-प्रहारः, जीवन्त-वर्णानां बहुरूपता च जीवन्तानि भवन्ति। एते उत्सवाः अस्य प्रदेशस्य समृद्धस्य सांस्कृतिकपरम्परायाः अवलोकनं कुर्वन्ति, यत्र भक्तिः, सङ्गीतं, नृत्यं च परस्परं सम्बद्धाः सन्ति। प्रतिवर्षं, सम्पूर्णे जगतः तीर्थयात्रिकाः भगवतः सोमनाथस्य पवित्रनिवासे आशीर्वादं प्राप्तुं आध्यात्मिकयात्रां कुर्वन्ति। देवालयस्य चुम्बकीय-आकर्षणं आध्यात्मिक-साधकानाम् अतिरिच्य अस्ति, यत् ऐतिहासिक-आकर्षणेन, वास्तुकलात्मक-भव्यतया च यात्रिकान् आकर्षयति।

सोमनाथमन्दिरस्य कलायाः साहित्यस्य च उपरि प्रभावः, देवालयस्य अलौकिकसौन्दर्येन, आध्यात्मिक-प्रतिध्वन्या च शताब्दशः कवयः, लेखकाः, कलाकाराः च प्रेरिताः सन्ति। तस्य कृतयः भक्तेः सारम्, देवालयस्य कालातीतं आकर्षणं च प्रतिबिम्बयन्ति, कलात्मक-अभिव्यक्तेः क्षेत्रे तस्य परम्परां संरक्षयन्ति। पुनरुत्थानं, आधुनिकसंरक्षणप्रयासाः च कालस्य प्रकृत्याः च समस्यानां परिप्रेक्ष्ये, मन्दिरस्य भव्यतां पुनः स्थापयितुं संरक्षयितुं च समर्पिताः प्रयत्नाः कृताः सन्ति। एतेषां उपक्रमाणां आधुनिक-तन्त्रज्ञानस्य प्राचीन-शिल्पकलायाः च मिश्रणं भवति, येन मन्दिरस्य प्रकाशः सर्वदा भवेत् इति सुनिश्चितं भवति। मनोहरं पर्यावरणं अन्वेष्टुं मन्दिरस्य पवित्रस्य सभामण्डपस्य बहिः मनोहरसौन्दर्यस्य परिदृश्यम् अस्ति। समीपस्थानि प्राकृतिक-अद्भुतानि अभ्यागतान् समग्रयात्रां कर्तुं आमन्त्रयन्ति, यत्र शान्तः समुद्रः, हरित-हरितवर्णः च सामञ्जस्यपूर्णं अभयारण्यम् कल्पयन्ति। शान्तेः प्रतिबिम्बः ध्यानात्मकानुभवः सोमनाथ-मन्दिरं आन्तरिक-शान्तिं अन्वेष्टानां कृते सोमनाथ-मन्दिरं शान्तं आश्रयं प्रददाति। ध्यानात्मक-वातावरणम्, वैदिक-भजनानां लयबद्ध-मन्त्राणि च आत्मनिरीक्षणस्य आध्यात्मिक-जागरणस्य च कृते अनुकूलं वातावरणम् कल्पयन्ति। समावेशनस्य आध्यात्मिक-सद्भावस्य च मन्दिरस्य आलिङ्गनं सर्वधर्मस्य पृष्ठभूम्याः च जनेषु व्याप्तम् अस्ति, यत् ऐक्यस्य सद्भावस्य च भावं प्रतिबिम्बयति। ईश्वरत्वं धार्मिकसीमाम् अतिक्रमयति इति विश्वासस्य प्रमाणम् अस्ति। सामुदायिक-सहभागित्वस्य, मानवीय-उपक्रमाणां च आध्यात्मिक-आश्रयस्थानरूपेण स्वपात्रम् अतिरिच्य, मन्दिरं परोपकारकारकारेषु अपि सक्रियतया संलग्नम् अस्ति, तथा च शिक्षायाः, स्वास्थ्यसेवायाः, सामाजिक-कल्याण-कार्यक्रमाणां च माध्यमेन समुदायानां पोषणं करोति। परिवर्तनस्य स्वीकरणं-आधुनिकयुगे यथा यथा जगतः विकासः भवति, तथैव सोमनाथमन्दिरं अनन्तज्ञानस्य अविश्रान्तभक्तेः च प्रतीकम् अस्ति। तस्य निरन्तरं प्रासङ्गिकता तस्य पवित्रपरम्परासु निहितं स्थित्वा अनुकूलनस्य क्षमतां प्रतिबिम्बयति। 5. राष्ट्रनिर्माण-राष्ट्रनिर्माणस्य युवानां भूमिका नेल्सन् मण्डेला इत्यस्य सुन्दरं उक्तिः अस्ति यत्, “अद्यतनस्य युवकाः श्वः नेतारः सन्ति” यत् प्रत्येकस्मिन् पक्षे सम्यक् प्रयुज्यते। युवा राष्ट्रस्य कस्यापि विकासस्य आधारं स्थापयति। युवकः एव व्यक्तेः जीवने सः मञ्चः अस्ति, यः अनेकैः शिक्षण-क्षमतैः, प्रदर्शनैः च पूरितः अस्ति। युवस्य पात्रं युवमनः प्रतिभया सृजनात्मकतया च पूरितः अस्ति। यदि ते कस्मिंश्चित् विषये स्वस्वरं उत्थापयन्ति तर्हि परिवर्तनं कर्तुं समर्थाः भवन्ति। युवकाः राष्ट्रस्य स्वरः इति मन्यन्ते। युवकाः राष्ट्रस्य कृते कञ्चामालम् अथवा संसाधनम् इव भवन्ति। तेषां आकारः यथा अस्ति तथैव भवितुम् अर्हति। राष्ट्रेन विविधाः अवसराः, सशक्त-युवप्रक्रियाः च स्वीकर्तव्याः, येन युवकाः विभिन्नेषु धारासु क्षेत्रेषु च वृत्तिजीवनं कर्तुं समर्थाः भविष्यन्ति। युवकाः लक्ष्यरहिताः, भ्रमिताः, दिशाहीनः च भवन्ति, अतः ते मार्गदर्शनस्य समर्थनस्य च अधीनाः भवन्ति, येन ते सफलतां प्राप्तुं स्वमार्गं सम्यक् निर्वोढुं शक्नुवन्ति। युवकाः सर्वदा स्वजीवने बहूनां विफलतानां सम्मुखीकरणं कुर्वन्ति, तथा च प्रतिसमयः पूर्णसमाप्तिः इव दृश्यते, परन्तु सः पुनः किमपि नूतनं लक्ष्यं अन्वेष्टुं नूतनं समीकरणं स्वीकरोति। भारते युवानां प्रमुखाः समस्याः सन्ति, भारते प्रायः अन्येषु सर्वेषु देशेषु अपेक्षया युवानां सङ्ख्या सर्वाधिकः अस्ति, अतः तेषां समुचितविकासस्य सफलतायाः च कृते समुचित-योजनाः निर्णयाः च भवेयुः। परन्तु दुर्भाग्यतया, देशस्य युवकाः अनेकेषां समस्यानां सम्मुखीकरणं कुर्वन्तः सन्ति यानि वयं अत्र अधः सूचीबद्धवन्तः-बहवः युवकाः गुणवत्तायुक्तं शिक्षां न प्राप्नुयुः; बहवः जनाः अपि दारिद्र्यस्य, निरुद्योगस्य, अशिक्षितस्य मातापितृणां च कारणात् विद्यालयं गन्तुं न शक्नुवन्ति। प्रत्येकं बालकं विद्यालयं गत्वा उच्चशिक्षां प्राप्तुं शक्नुयात् इति सुनिश्चितं कर्तव्यम्। बालिकानां शिक्षायाः विषये अवधानं दातव्यम्, यतः देशस्य बहवः भागाः सन्ति यत्र बालिकाः विद्यालयं गत्वा अध्ययनं कर्तुं विफलाः भवन्ति। परन्तु युवकाः, बालकाः बालिकाः च भवन्ति। यदा समाजस्य एकः वर्गः उपेक्षितः भवति तदा समग्रवृद्धिः कथं भवितुम् अर्हति? अधिकांशाः युवकाः अनुचितदिशं प्रति आकृष्टाः सन्ति; ते स्वजीवनं वृत्तिजीवनं च विनाशयितुं निवारिताः भवेयुः। बहवः युवकाः कौशलस्य अभावं दृष्टवन्तः, अतः सर्वकारः युवानां कृते कानिचन कौशलानां प्रशिक्षणकार्यक्रमाणां च कार्यान्वयनं प्रति अवधानं दातुम् अर्हति येन ते इतोऽपि एकेन वा अधिकेन वा अवसरेभ्यः लाभं प्राप्तुं शक्नुवन्ति। भारतस्य 90 प्रतिशतात् अधिकाः जनाः ग्रामेषु निवसन्ति, अतः तेषां कृते शिक्षायाः अवसरस्य च सर्वाः सुविधाः समुचिततया न प्राप्यन्ते। केचन युवकाः आर्थिकसङ्कटस्य, सामाजिक-असमानतायाः च समस्यां सम्मुखीकरोति। बहवः बालकाः प्रतिभया उत्पद्यन्ते, परन्तु अपर्याप्तैः संसाधनैः ते स्वप्रतिभया सह अग्रे गन्तुं न शक्नुवन्ति स्म। तेषु बहवः परिवारस्य आवश्यकतानां कारणात् धनं सम्पादयितुं स्वप्रतिभाभ्यः बहिः अन्यानि कार्याणि कर्तुम् अर्हन्ति, परन्तु ते यत् कार्यं कुर्वन्तः सन्ति तत् न रोचन्ते। निरुद्योगस्य समस्या युवानां बृहत्तमा समस्या अस्ति। अग्रगामि-राष्ट्रनिर्माणं प्रति युवानां विकासः, यथा पूर्वमेव चर्चितम् अस्ति, युवानां समस्याः सन्ति। तेषां शिक्षायाः समुचितः प्रवेशः नास्ति। केचन जनाः अशिक्षिताः सन्ति, तेषु केचन मार्गदर्शनस्य अभावेण अनुचितमार्गं प्रति गच्छन्ति। जन्मजात-प्रतिभायुक्ताः केचन बालकाः सन्ति, परन्तु संसाधनानां अभावात् अथवा समुचितप्रशिक्षणस्य अभावात् ते स्वस्याः आशां प्रतिभां च नष्टवन्तः। एवं सुनिश्चितं कर्तव्यं यत् प्रत्येकस्य बालकस्य समुचितशिक्षायाः सुविधा भवेत् इति। प्रशिक्षण-कौशल-विकास-कार्यक्रमाः आरब्धाः भवेयुः। युवान् बह्व्यः अवसराः प्रदत्ताः भवेयुः। ते निर्णयप्रक्रियासु राजनैतिकविषयेषु च समानरूपेण भागं ग्रहीतुं शक्नुवन्ति। कुशलसमूहाः कार्यं प्रदातुं बह्व्यः रोजगार-योजनाः चालयितुम् अर्हन्ति। निष्कर्षः अस्ति यत् युवावस्था जीवनस्य अवधिः अस्ति या बलं वर्धयति तथा च स्वयमेव किमपि कर्तुम् इच्छति। कस्यापि मतस्य परिस्थित्याः च विषये युवानां भिन्नः दृष्टिकोणः अस्ति। कस्यापि पक्षस्य विषये युवानां सकारात्मकतायाः उन्मत्ततायाः च परिणामेन अनेकानि शोधानि आविष्कारानि च भवन्ति। अतः युवाः अस्माकं राष्ट्रस्य भविष्यः इति वक्तुं शक्यते। राष्ट्रस्य प्रगति-विकासे च ते प्रमुखां भूमिकां निर्वहन्ति। 6.विश्व: नमस्ते इटलीः प्रधानमन्त्री नरेन्द्रमोदी इटली-देशं गतवान्, जी-7 शिखरसम्मेलने 50 तमे संस्करणे भागं ग्रहीतुं विशेषातिथिरूपेण आमन्त्रितः अस्ति, जार्जिया मेलोनी इत्यनेन जी-7 मध्ये ‘नमस्ते’ इति अतिथिं स्वागतीकृतवान्। जी-7 शिखरसम्मेलने आउटरीच्-सत्रे भागम् अगृह्णात् पि. एम्. मोदी इत्यस्य समकक्षः अमेरिकादेशस्य राष्ट्रपतिना जो बैडन् इत्यनेन, इटलीदेशस्य जार्जिया मेलोनी इत्यनेन इत्यादिभिः सह अनेकेभिः विश्वनेतृभिः सह द्वैपाक्षिकसभां कर्तुं शक्नोति। जी7 शिखरसम्मेलने प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिकादेशस्य राष्ट्रपतिना जो बैडन् इत्यनेन सह मेलनं जातम्। सः X इत्यत्र प्रकाशितवान् यत् भारतं अमेरिका च विश्वस्य उन्नतेः कृते निरन्तरं कार्यं करिष्यन्ति इति। रष्या-युक्रेन्-देशस्य, इस्रेल्-गाजा-देशस्य च युद्धस्य विषये विश्वं द्वयोः भागयोः विभक्तम् अस्ति। प्रधानमन्त्री मोदी ऊर्जाक्षेत्रे भारतस्य योगदानस्य चिन्तायाः च विषये अवदत्। सः जी7 अवुट्रिच्-सत्रे ‘वृक्षमातृणां नाम’ इति अभियानस्य उल्लेखं कृतवान्। सः अवदत् यत् अस्य अभियानस्य माध्यमेन वयं अस्माकं ग्रहं अधिकं सुस्थिरं कर्तुं शक्नुमः इति। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् मानवजात्याः इतिहासस्य बृहत्तमे लोकतान्त्रिकप्रक्रियायां पुनः निर्वाचितः भूत्वा जी-7 शिखरसम्मेलने भागं ग्रहीतुं सः अतीव सन्तुष्टः अस्ति इति। सः अवदत् यत् तन्त्रज्ञानं सफलतां प्राप्तुं मानवकेन्द्रितपद्धतेः आधारेण भवितव्यं भविष्यति इति। अस्मिन् सन्दर्भे सः सार्वजनिकसेवा-वितरणार्थं डिजिटल्-तन्त्रज्ञानस्य उपयोगे भारतस्य सफलतायाः विषये अवदत्। जी7 शिखरसम्मेलने पी. एम्. मोदी ‘ए. ऐ. फ़ार् आल्’ इत्यस्य विषये अवधानं दत्तवान्। सः अवदत् यत् ए. ऐ. तन्त्रज्ञानस्य उपयोगः सर्वेभ्यः जनानां प्रगतिं प्रति भवेत् इति। भारतं ए. ऐ. इत्यस्य वैश्विकसहभागीरूपेण अन्ताराष्ट्रियसहयोगं प्रवर्धयति इति प्रधानमन्त्री अवदत्। जी-7 इत्यस्य मञ्चात् प्रधानमन्त्रिणा मोदी इत्यनेन वैश्विकसमुदायः रोपण-अभियाने संलग्नः भवेत् इति आग्रहः कृतः। तस्मिन् एव समये, प्रधानमन्त्री ग्लोबल्-सौथ् इत्यस्य चिन्तां प्राथमिकतासु स्थापयितुं आह्वयत्। फ़्रान्स्-देशस्य राष्ट्रपतिः इम्मानुयेल् म्याक्रोन् इत्येषः प्रधानमन्त्री नरेन्द्रमोदी-वर्यस्य प्रशंसकः अभवत्। जी7 सम्मेलने फ़्रान्स्-देशस्य राष्ट्रपतिः इम्मानुयेल् म्याक्रोन् इत्येषः प्रधानमन्त्री मोदी-वर्यस्य प्रशंसाम् अकरोत्। फ़्रान्स्-देशस्य राष्ट्रपतिः जी-20 इत्यस्य अध्यक्षत्वेन ए. ऐ. तथा डी. पी. ऐ. इत्येतयोः विषये प्रधानमन्त्रिणा मोदी-वर्यस्य उपक्रमस्य प्रशंसाम् अकरोत्। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे युक्रेन्-देशस्य राष्ट्रपतिना वोलोडिमिर् ज़ेलेन्स्की इत्यनेन सह मेलने अवदत् यत् भारतं मानव-केन्द्रिते समीकरणे विश्वसति तथा च शान्तेः मार्गः ‘संवादेन कूटनीतिना च’ भवति इति। मोदी इटलीदेशस्य अपुलिया-प्रदेशे जी7 शिखरसम्मेलने ज़ेलेन्स्की इत्यनेन सह मिलितवान्। जैलेन्स्की इत्यनेन सह मेलनं अतीव उपयोगी इति मोदी अवोचत् तथा च उक्तवान् यत् भारतं युक्रेन्-देशेन सह द्वैपाक्षिकसम्बन्धं इतोऽपि सुदृढं कर्तुं उत्सुकम् अस्ति इति। प्रधानमन्त्री नरेन्द्रमोदी तथा ब्रिटिश्-प्रधानमन्त्री ऋषि सुनक् इत्येतयोः मध्ये जी-7 शिखरसम्मेलनात् परं द्वैपाक्षिक-मेलनं जातम्। ब्रिटिश्-प्रधानमन्त्री प्रधानमन्त्रिणं नरेन्द्रमोदीम् अगृह्णात् यत् सः निरन्तरं तृतीयवारं भारतस्य प्रधानमन्त्री अभवत् इति। प्रधानमन्त्री मोदी एक्स इत्यत्र पोस्ट् कृत्वा अवदत् यत् प्रधानमन्त्री सुनक् इत्यनेन द्वैपाक्षिक-सम्बन्धान् सुदृढं कृत्वा सेमिकण्डक्टर्स्, टेक्नालजी, वाणिज्यक्षेत्रेषु सहयोगस्य विषये वार्तालापः कृतः इति। प्रधानमन्त्रिणा नरेन्द्रमोदिना जी7 शिखरसम्मेलने युद्धग्रस्तस्य युक्रेन्-देशस्य राष्ट्रपतिना व्लोडोमिर् ज़ेलेन्स्की इत्यनेन सह मेलनं कृतम् अस्ति। द्वयोः राष्ट्रयोः शीर्षनेतृणां मध्ये द्वैपाक्षिकविषयेषु वार्तालापः अभवत्। रष्या-देशः युक्रेन्-देशम् आक्रम्य द्वयोः देशयोः मध्ये सशस्त्रयुद्धं कुर्वन् अस्ति। युक्रेन्-देशः रक्तरञ्जितं संघर्षं समापयितुं विश्वसमुदायाय निरन्तरं प्रार्थयति। प्रधानमन्त्री मोदी तथा फ्रान्स्-देशस्य राष्ट्रपतिः इम्मानुयेल् म्याक्रोन् इत्येतयोः मध्ये अनेकेषु महत्त्वपूर्णेषु विषयेषु वार्तालापः अभवत्। द्वयोः देशयोः शीर्षनेतृणां मध्ये होरिसन् 2047 तथा इण्डो-पेसिफिक् रोड्म्याप् इत्येतयोः विषये वार्तालापः अभवत्। एतदतिरिच्य, नेतारः रक्षायाः, परमाणु-क्षेत्रस्य, अन्तरिक्षस्य, शिक्षायाः, ए. ऐ. इत्यस्य च विभिन्नेषु विषयेषु अपि चर्चां कृतवन्तः। प्रधानमन्त्री नरेन्द्रमोदी, इम्मानुयेल् म्याक्रोन् च अन्येषु महत्त्वपूर्णेषु क्षेत्रीय-वैश्विक-विषयेषु अपि वार्तालापं कृतवन्तः। इटली-देशस्य प्रधानमन्त्री जार्जिया मेलोनी इत्येषा गुरुवासरे जी-7 शिखरसम्मेलने विश्वनेतृभ्यः ‘नमस्ते’ इति अभिवाद्यं कृतवती। मेलोनी इत्यस्य अस्य व्यवहारस्य दृश्यानि सामाजिकमाध्यमेषु वैरल् भवन्ति, यत्र सा जर्मन्-चान्सलर् ओलाफ् स्कोल्ज़् इत्यस्य, यूरोपीय-आयोगस्य अध्यक्षस्य उर्सुला वान् डेर् लेयेन् इत्यस्य च हस्तमुद्राभिः स्वागतम् अकरोत्। मेलोनी इत्यस्य पारम्परिक-भारतीय-अभिवादनस्य प्रशंसां कुर्वन्तः नेटिज़न्स्-जनाः।

भारत-गौरव-पूज्यस्य देवेन्द्र-ब्रह्मचारि-वर्यस्य विषये कानिचन विशेषानि रोचकानि च कथाः-भारत-गौरव-पूज्यस्य श्री-देवेन्द्र-ब्रह्मचारि-वर्यस्य विषये, यः स्वस्य अद्भुत-व्यक्तित्वात् भिन्नः अस्ति, तथा च भारत-गौरव-पुरस्कारेण पुरस्कृतः अस्ति-एकः प्रेरकः वक्ता, समाज-सुधारकः, बहुमुखी-चिन्तकः, लेखकः च अस्ति। विगत 22 वर्षाणि यावत् सः समाजे साम्प्रदायिक-सौहार्दस्य, अहिंसायाः, शान्तेः, परस्परसहयोगस्य च स्थापनार्थं निरन्तरं प्रयतमानः अस्ति। ब्रह्मचारि-देवेन्द्रः एकः संक्षिप्तः परिचयः अस्ति यः पूज्यः देवेन्द्र-ब्रह्मचारिः अस्ति, यः विगतदशकद्वयेभ्यः विश्वे शान्तिं, सद्भावनां च स्थापयितुं धार्मिकं, सामाजिकं, पर्यावरणं, राष्ट्रनिर्माणं च कुर्वन् अस्ति। अत्यल्पवयसि एव सः सन्यासधर्मं स्वीकृत्य देशस्य धर्मस्य च कृते स्वस्य जीवनं समर्पयत्। भगवतः महावीरस्य पदचिह्नं अनुसरन्, तपः, योगस्य शिक्षया अनेकान् धर्मप्रेमिकान् प्रोत्साहयत्, लाभं च प्राप्नोत्। सर्वधर्म-सामञ्जस्येन गतदशके तस्य मार्गदर्शने अनेकाः कार्यक्रमाः सफलतया आयोजिताः सन्ति, यस्य प्रभावेन देशे विदेशेषु च बह्व्यः जनाः सुखम् अनुभवन्ति, यदा समाजस्य जनाः प्रसन्नः समृद्धः च भवन्ति तदा एव सन्तस्य चरित्रस्य सर्वाधिकः सुखः सन्तोषः च क्षणः भवति। करोनावैरस्-सदृशस्य महामारौ अपि, देवेन्द्र-ब्रह्मचारि-महोदयः एव, तस्य आह्वानस्य आधारेण, अनेके समाजप्रमुखाः संस्थाः च, तान्-मन्-धनस्य माध्यमेन, दुःखितानां वंचितानां च साहाय्यं कर्तुं अमूल्यं योगदानं दत्तवन्तः। देशे विदेशेषु च गण्यव्यक्तयः, संस्थाः च देवेन्द-ब्रह्मचारि-वर्यस्य कार्यस्य प्रशंसाम् अकुर्वन्, विविधैः अलङ्कारेण च अलङ्कृतवन्तः। विदेशे लण्डन्-नगरस्य ब्रिटिश्-संसदेत सः ‘भारत-गौरव-सम्मानेन’ सम्मानितः अस्ति। आदरणीयः देवेन्द्रजी न केवलं भारते प्रेम, प्रतिष्ठा, सम्मानं च अर्जितवान् अपितु स्वस्य दृढतायाः, ज्ञानस्य, ऊर्जायाः च कारणात् अन्ताराष्ट्रियस्तरे अपि प्राप्तवान् अस्ति। सः शान्तेः, सद्भावनायाः, शिक्षायाः च क्षेत्रे विशेषज्ञः अस्ति, तस्य योगदानं लोकप्रियम् अस्ति! सः मुम्बै-नगरं स्वक्षेत्ररूपेण निर्मितवान् तथा च विभिन्नाः संस्थाः शिक्षा-केन्द्राणि च सम्बद्धाः सन्ति। – केवलं एतेषां मूल्यानां व्यावहारिकनिर्माणार्थं एव “जन-आरोग्यम्-फौण्डेशन्” इत्यस्य स्थापना। – देवेन्दर्-जी-वर्यः बृहत्-पदयात्रां कृतवान्, 18727 कि. मी. यावत् दीर्घः, वैश्विक-ऐक्यं, धर्मस्य प्रभावः, पर्यावरणस्य शाकाहारस्य च कृते। – अनेकेषु अन्ताराष्ट्रिय-सम्मेलनेषु विश्वं सम्बोधयन् अपि। – ब्रह्मचारिणः राजनैतिक-सम्बन्धाः सर्वदा देशे विदेशेषु च राजनेतृभिः सह अतीव मधुरानि सन्ति। – आदरणीयः देवेन्द्र ब्रह्मचारी महोदयः अपि अनेकान् राष्ट्रियान् अन्ताराष्ट्रियान् च पुरस्कारान् प्राप्तवान्, येषु केचन-* भारत-गौरव-लण्डन्-पार्लिमॆंट्-पुरस्कारः 2019 * उपलब्धि-पुरस्कारः लण्डन्-पुरस्कारः 2018 इत्यादीनि…

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment