---Advertisement---

एषा सहनशीलतायाः भावना प्रदर्शयन्ति, यः प्राचीन भारतस्य विशेषता अस्ति

On: Wednesday, August 6, 2025 12:50 AM
---Advertisement---

चट्टानानि कर्तयित्वा निर्मितानि बौद्धगुफा-मन्दिराणि च मठाः अजंता ग्रामस्य समीपे, उत्तर-मध्य महाराष्ट्रस्य पश्चिमे भागे स्थितानि सन्ति, यानि भित्तिचित्रकला हेतु प्रसिद्धानि। औरंगाबादात् 107 किलोमीटर पूर्वोत्तरदिशि वगुर्ना नदीगर्तस्य 20 मीटर गहरे बायं कर्णे एकस्य आग्नेयपाषाणपरतायाः स्खलितेन एषः मन्दिराणि निर्मितानि।

प्रायशः त्रिंशत् गुहाः एषां समूहे प्रथम शताब्दी ईसा पूर्वे सप्तम शताब्द्याः मध्ये द्वे रूपे सम्पन्नानि – चैत्यं (मन्दिरं) च विहारं (मठम्)। यद्यपि एषां मन्दिराणां मूर्तिकला, विशेषतः चैत्यस्तंभानां अलंकरणम् अद्भुतम् अस्ति, तथापि अजंता गुहायाः प्रमुखं आकर्षणं भित्तिचित्रकला अस्ति। एषां चित्राणि बौद्धधर्मस्य धार्मिककथानां च देवतानां चित्रणं प्रचुरता च जीवंतता युक्तं भारतीयकला क्षेत्रे अद्वितीयम् अस्ति।

अजंता गुहाः बौद्धधर्मस्य प्रेरणया च तेषां करुणायुक्तभावनया च पूरितमणि शिल्पकला च चित्रकला च यानां मानवीय-इतिहासस्य कला उत्कृष्टज्ञानं च अमूल्यसमयं दर्शयन्ति। बौद्ध-जैनसम्प्रदायद्वारा निर्मिताः एषा गुहाः सजावटीकृताः सन्ति। तथापि एषां शान्तिम् आध्यात्मिकमुद्राम् च दर्शयन्ति, दैवीयशक्त्या च पूरिताः सन्ति। द्वितीयशताब्दी पूर्वारम्भं कृत्वा षष्ठीशताब्द्यां निरन्तरं महाराष्ट्रस्य औरंगाबाद नगरीतः 107 किलोमीटर दूरं अजंता गुहाः विशालं अश्वाः आकारे पर्वतस्य कात्वा निर्मिताः सन्ति। अजंता मध्ये 29 गुहाः बौद्धवास्तुकला, गुहाचित्रकला च शिल्पकला च उत्कृष्टानाम् उदाहरणानाम् अस्ति। एषां गुहायाम् चैत्यकक्षः वा मठः अस्ति, यः भगवान बुद्धाय च विहारस्य समर्पितः अस्ति, यः बौद्धभिक्षुभिः ध्यानं कर्तुं च भगवान बुद्धस्य शिक्षायाः अध्ययनाय प्रयोगः कृतः। गुहायाः गृहपट्टयोः च उपरिस्थनयोः निर्मिता चित्राणि भगवान बुद्धस्य जीवनस्य विभिन्नघटनानां च विभिन्न बौद्धदेवत्वस्य घटनानां चित्रणं कुर्वन्ति। सर्वाधिकमहत्त्वपूर्णानि चित्राणि जातककथाः यः बोधिसत्वस्य रूपेण बुद्धस्य पूर्वजन्मानां विविधकथानां चित्रणं कुर्वन्ति, यः एकः संतः आसीत् यः बुद्धस्य भवितव्यताम् प्राप्नोति। एषां शिल्पकला च चित्राणि प्रभावशाली रूपेण प्रस्तूयन्ति, यानि कालस्य प्रभावात् मुक्तानि। एषां सुंदराणि चित्राणि बुद्धं शान्तं च पवित्रं मुद्रा युक्तं दर्शयन्ति।

सह्याद्रि पर्वतस्य पटलयोः स्थिताः एषः 30 गुहायः लगभग 5 प्रार्थनालयानि च 25 बौद्धमठानि च अस्ति। एषां गुहायाः अन्वेषणं आर्मी अधिकारी जॉन स्मिथ इत्यस्य दलस्य द्वारा सन् 1819 इत्यस्मिन वर्षे कृतम्। ते यत्र शिकारं कर्तुम् आगताः, तस्मिन अवसरः कतारबद्धाः 29 गुहायाः श्रृंखलाः दृष्ट्वा एषाः गुहाः प्रसिद्धाः जाताः। अश्वस्य खुरस्य आकारे निर्मिताः एषा गुहाः अत्यन्त पुरातनानि ऐतिहासिकमहत्त्वानि च सन्ति। एषां गुहायाम् 200 ईसा पूर्वे 650 ईसा पश्चात् पर्यन्तं बौद्धधर्मस्य चित्रणम् अस्ति। अजंता गुहायाम् भित्ति-पटलयोः सुंदराः अप्सराः च राजकुमार्यः च विभिन्नमुद्रासु चित्रिताः दृश्यन्ते, यः अत्र उत्कृष्टचित्रकला मूर्तिकला च सुंदरानाम् नमूनानाम् अस्ति। अजंता गुहायाः द्वौ भागौ विभक्तव्यम् अस्ति। एकः भागः बौद्धधर्मस्य हीनयानस्य च दूतस्तस्य दर्शनं दर्शयति, द्वितीयः भागः महायानस्य संप्रदायस्य दर्शनं प्रदर्शयति। हीनयानभागे 2 चैत्याः 4 विहाराः च सन्ति, महायानभागे 3 चैत्याः 11 विहाराः च सन्ति। एषाः 19वीं शताब्दी की गुहायः याः बौद्धभिक्षुभिः मूर्तयः चित्राणि च सन्ति। लौह-हस्तकः च लौहकः च सहिता न्यूनी कृताः एषा मूर्तयः अप्रतिमसुंदरतां प्रदर्शयन्ति।

अजंता मध्ये निर्मिताः कुल 29 गुहाः केवलं 6 गुहायाः शेषाः – गुफा संख्या 1, 2, 9, 10, 16, 17 अस्ति। एषां 6 गुहायाम् गुफा संख्या 16 च 17 च गुप्तकालीनाः अस्ति। अजंता चित्रकला तकनीकीदृष्ट्या विश्वे प्रथमस्थानं धारयति। एषां गुहायाम् विविधप्रकाराणां पुष्पाणां पत्राणां वृक्षाणां च पशुविषयाणां सजावटापूर्वकं चित्रणं च बोधिसत्वस्य प्रतिमाः जातकग्रंथेषु लब्धकथायाः वर्णात्मकदृश्यरूपेण प्रयोगः कृतः अस्ति। एषां चित्राणि अधिकतया जातककथाः दर्शयन्ति। एषां चित्राणां कदाचित् अनभारतवर्णस्य मानवचरित्राणि अपि दर्शितानि। अजंता चित्रकला विशेषता अस्ति यः एषां चित्राणि दृश्यम् भिन्नविन्यासे विभक्तं न कृतम्।

अजंता मध्ये ‘फ़्रेस्को’ च ‘टेम्पेरा’ इत्येते विधयोः चित्राणि निर्मितानि। चित्रनिर्माणस्य पूर्वं भित्तिं स्वच्छभूतं स्वच्छं कृत्वा उपरि लेपः च आरोपितम्। अजंता गुहायाः संख्या 16 मध्ये उत्कीर्णं ‘मरणासन्नराजकुमारी’ इति चित्रम् प्रशंसनीयम् अस्ति। एषस्य चित्रस्य प्रशंसा कुर्वन्ति ग्रिफिथ् वर्गेस् फर्गुसन् च – ‘करुणा, भावः च स्वकथायाः स्पष्टं दर्शनेन दृष्टम्’ इति चित्रकला इतिहासे अनतिक्रमणीयम् अस्ति। वाकाटकवंशस्य वसुगुप्त शाखायाः शासकः हरिषेण (475-500 ई.) मन्त्री वराहमंत्री गुहायाः संख्या 16 बौद्धसंघाय दानं दत्तवान्।

यूनेस्को द्वारा 1983 तमे वर्षे विश्वधरोहरस्थलरूपेण उद्घारितम् अयं अजंता एलोरा च चित्रशिल्पकला बौद्धधर्मस्य उत्कृष्टं प्रतिदर्शं मानितं अस्ति। एषां भारतस्य कला विकासस्य गूढ-प्रभावः अस्ति। रङ्गाणां रचनात्मकप्रयोगः अभिव्यक्तिस्वातंत्र्यस्य उपयोगः च एषां गुहायां मानवं च जंतुवृक्षस्य चित्रणं कलात्मक रचनात्मकतायाः उच्चं स्तरम् मानिता अस्ति। एषा शताब्दीयाः बौद्धः हिन्दूः जैनधर्मस्य प्रति समर्पिताः सन्ति। एषा सहनशीलतायाः भावना प्रदर्शयन्ति, यः प्राचीन भारतस्य विशेषता अस्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---