अस्माकं विषये:

‘रामायण वार्ताः’ ‘रामायण रिसर्च काउंसिल’ परियोजना अस्ति । ‘रामायणवर्त’ इत्यस्य उद्देश्यं दिव्यभाषा संस्कृतस्य प्रसारः । तदर्थं वयं संस्कृते ‘रामायण रिसर्च काउंसिल’ आश्रयेण पञ्जीकृता ‘रामायणवर्त’ इति पत्रिकां प्रकाशयामः प्रसारयामः च। अस्मिन् साक्षात्कार, रामायण, लोककला-संस्कृतिसाहित्य, मन्दिर, ऐतिहासिक धरोहर, विश्व, राष्ट्रनिर्माण, वैदिक ज्ञान सम्बद्धाः अनेके रोचकाः विषयाः सरलशब्देषु प्रस्तुताः सन्ति। अस्मिन् कार्ये पटना-आइआइटी एकः नोडल-संस्था अस्ति, या विश्वस्य अधिकांशसनातन-जनानाम् हस्ते स्वस्य डिजिटल-स्वरूपं प्रदातुं प्रौद्योगिकीम् अपि विकसितवती अस्ति अस्याः परियोजनायाः अन्तर्गतं निम्नलिखितम् अन्ये कार्याणि क्रियन्ते ।
  • संस्कृतभाषायां समाचारजालस्थलस्य www.ramayanvarta.com इत्यस्य संचालनं प्रसारणं च।
  • रामायणवर्तस्य यूट्यूब-चैनलम् अपि हिन्दी-संस्कृतद्विभाषिके सञ्चालितं भवति, यत् साक्षात्कारं, संस्कृतं संस्कृतिसम्बद्धं च सूचना, ऐतिहासिकविरासतां, लोकसंस्कृतिः, सूचनाप्रदविषयेषु च आधारितम् अस्ति।
  • संस्कृतभाषायाः विषये सामान्यजनानां मध्ये जागरूकतां जनयितुं ६० दिवसीयः पाठ्यक्रमः विकसितः अस्ति । पाठ्यरूपेण अङ्कीयरूपेण च उपलभ्यते । उभयस्वरूपेषु निर्मितम् अस्ति अस्माकं उद्देश्यं च संस्कृतस्य प्रचारार्थं कार्यशालाः आयोजयित्वा एव स्थातव्यम्।

दृष्टि

वयं देवभाषासंस्कृतं जनसामान्यं मध्ये प्रसारयितुम् इच्छामः। एतेन वयं सहस्राब्दपर्यन्तं सनातनस्य वैभवस्य रक्षणं कर्तुं शक्नुमः। अस्माकं समाजे यथा आङ्ग्लभाषायाः प्रवृत्तिः वर्धते, तथैव जनान् संस्कृतशिक्षणविषये अवगतं कर्तुं अस्माकं समक्षं एकं आव्हानं वर्तते। सम्पूर्णः परिषदः परिवारः कस्यापि भाषायाः विरुद्धः नास्ति, आङ्ग्लभाषा वा कस्यापि भाषायाः वा शिक्षणं दुष्टं नास्ति। यावन्तः भाषाः शिक्षन्ते तावन्तः एव उत्तमाः भवन्ति। परन्तु यदा कश्चन अस्माकं स्वस्वसंस्कृतेः भाषायाः वेषेण स्वीकुर्वितुं प्रयतते तदा अस्माभिः सजगता भवितव्या। अस्माकं मूलभाषा संस्कृतम् अस्ति। अस्य स्वकीयः महिमा अस्ति। अधिकांशभाषानां मूलं संस्कृतम् अस्ति । अस्मान् संस्कृततः दूरीकर्तुं महतीः षड्यंत्राः कृताः। अस्माकं विश्वविद्यालयानाम् पुस्तकालयाः नष्टाः अभवन् । अस्माकं शिक्षाव्यवस्थायाः उपरि आक्रमणं जातम्। अद्यत्वे अस्माकं बालकाः न संस्कृतशिक्षणे रुचिं लभन्ते, न च वयं तान् प्रेरयितुं समर्थाः स्मः, न च वयं स्वचित्तस्य सज्जीकरणे समर्थाः स्मः। कथं एतत् अभवत् ? एकस्मिन् दिने एव न अभवत् । ये अस्माकं संस्कृतिं नाशयितुम् इच्छन्ति स्म ते अस्य पृष्ठतः चिरकालात् षड्यंत्रं कुर्वन्ति।

रामायणसंशोधनपरिषद् अनेकेषां साधूनां मार्गदर्शनेन संस्कृतप्रसारणकार्यं स्वीकृतवती अस्ति । अनेकाः संस्थाः पूर्वमेव एतत् कुर्वन्ति। वयं सर्वेभ्यः आह्वानं कुर्मः यत् ते एकत्र आगत्य भ्रमणं कुर्वन्तु। अस्माकं लक्ष्यम् एकम् अस्ति। उद्देश्यं एकम् । यदि वयं मिलित्वा गच्छामः तर्हि वयं स्वस्य सनातनं, अस्माकं संस्कृतिं, अस्माकं भाषां… बलेन एकीकृत्य समृद्धिं कर्तुं समर्थाः भविष्यामः।

जय सीता राम। जय सनातन।